पृष्ठम्:करणकौस्तुभः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ करणकौस्तुभः । कुजादशघ्नी मृदुकेन्द्रदोज्र्यो भागादि सान्दं स्वमृणं पुरेव ॥ १७ ॥ केन्द्र आद्यपदे चान्ये स्वीयविधांशकोनितम् । विबुधानां स्फुटं स्या।तु फलं मन्दं लघइदिकम् ।। १८ ।। घृतफलदलमादौ मध्यमे देयमस्मात् । मृदुफलमखिलं यन्मध्यमे तद्विधेयम् ॥ द्रुतमखिलममुष्माद्देहि मन्दस्फुटेऽस । स्फुटतर इति खट योऽसकृत्सधितोऽसौ ॥ १९ ॥ जीवेष्यखण्डं दशहृन्निजङ्घ्रयुक्कुजाद्विनिम्न स्त्रगुणांशयुक्तम् । n २ ९ ९ - सप्तद्विशक्रोद्धृतमप्तलिप्त मान्दं गतौ तत्स्वमृणं पुरेव ॥ । २० ॥ ७|२| १४ चलाङ्गन्तरं वेद हृद्भांमपुत्रत्रभिनॉोंगचन्द्रद्दत सधबदः । १८ ४ ३० विपादाब्धिभिः पञ्चभिद्रावफलं स्याद्तेश्चञ्चलाङ्क्षयद्धर्यास्तदूना ॥ २१ ॥ ३। ४५ युत मृदुः स्फुटा गतिः प्रमाणिका स्फुटा भवेत् । यदा न शुध्यते तदा विलोमतस्तु वक्रता ।। २२ / । भौमादीनां वक्रिताऽवक्रिता च द्राकेन्द्रांशैस्त्र्यङ्गभूमिः शरन्द्रः । १६३ १४५ बाणादित्यैः सप्तभूपैन्निरुद्धेः स्पष्टैरेभिश्चक्रभागच्युतैः स्यात् * ॥ २३ ॥ १२५ १६७ ११३ इभाक्षिभिः शक्रसमैर्नगाच्चैः कुजेज्यपात युदयस् पूर्वे । २८ १४ १७ द्राकेन्द्रभागैः परमौढ्यमेभिः चक्रच्युतैर्भास्करगाग्रगास्ते x ॥ २४ ॥ खालैर्जिनैः शरशरेन्दुभिरद्रिशैलचन्द्धेः परे शशिजशुक्रमहोदयास्तौ । ५० २४ १५५ १७७ पूर्वं क्रमाच्छरनखैरनलाष्टचन्द्रेः व्योमवनगुणमितं रसवहरामः ॥ २५॥ २०५ १८३ ३१० ३३६

  • ख. पुस्तके में. १९९, सु. २१५, गु. २३५, शु. १९१, श. २४७ इति ।
ख. पुस्तके मं. ३३२, सू. ३४६, श. ३४३ इति ।