पृष्ठम्:करणकौस्तुभः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । १३ खवेदैस्ततो भार्गवे तर्कनागाः शराष्टौ गुणार्थे महीभा भागाः॥ १२॥ ४० ८६ ८५ ८३ ८१ ७८ शरागाः कुशैला नगाङ् द्विषकास्तथा षट्शरा भूशराः पञ्चवेदाः । ७५ ७१ ६७ ६२ ५६ ५१ ४५ तथा नागरामा रदा उस्कृतिश्च नखाः षड्भुवो वैदचन्द्रा अथाऽऽकैः ॥ १३ ॥ ३ ८ ३२ २६ २० १६ १४ शराः शराक्षा युगाक्षा युगाक्षा गुणा यमश्न यमाक्षः कुबणः । ५५५५ ५४ ५४ ५३ ५२५२ ५१ खवणा द्विधाऽङ्गळधयोऽष्टाउधयोऽद्रिकृताः षङ्कृताः पञ्चदश्चतुर्धा ॥ १४ ॥ ४९ ४८ ४७४६ ४५ भौमादीनां कर्णाङ्काः। अङ्काः ० १ २ ३ ४ ५ ६ ७ ८ ९ भौ. कर्णाः ० ८२ ८१ १० ७८ ७६ ७२ ६८ ६ ४ ६ ० बु. कर्णा: ० ६ ८ ६ ७ ६ ६ ६१ ६ ३ ६ १ १८ ५ ६ १३ गु. कर्णाः ७ ६ ० १९ १८ १७ ९६ ११ १४ १ ३ ११ शु. कर्णाः ० ८ ६ ८१ ८३ ८१ ७८ ७९ ७१ ५ ६ ७ ६२ श. कर्णाः ० ५९ ६१ ५ ४ ९ ४ ५ ३ १२ १२ १ १ १० अङ्काः १० ११ १२ १३ १४ १५ १६ १७ १८ भौ. कर्णाः ५९ ४९ ४ ४ ३८ ३२ २७ २४ १९ १८ बु. कर्णः १० ४७ ४४ ४१ ३८ ३ ६ ३४ ३ ३ ३२ गु. कुणोंः ४९ ४७ ४९ ४४ ४३ ४२ ४ १ ४ ० ४ ९ शु. वर्णाः १६ ११ ४ ५ ३८ ३२ २३ २ ० १६ १४ श. वर्णाः १० ४९ ४८ ४७ ४६ ४६ ४९ ४१९ ४९ भौमादीनां शीघ्रकेन्द्रं रसध्वे चक्रच्छर्दै तलवा दिग्विभक्तः । लब्धं याताङ्गे गतैष्यान्तरन।च्छेषाद्दिग्भिर्यत्फलं तद्यतनः ॥ १५ ॥ गम्य इतदधिके यदि वोने शीघ्रफलं युगह्छवपूर्वम् । तत्कुरुतञ्जपूर्वेकखेटे प्रोक्तवदेवमपीह धनर्णम् ॥ १६ ॥ लोकाधिभिश्चन्द्रभवैरिभाङ्कनगेभनेत्रैः शरषइभिराप्त । ४३ १११ ९८ २८८ ६५ १ ख. ‘दस्त्वथ भा° । २ ख क्राच्छोध्यं त° ।