पृष्ठम्:करणकौस्तुभः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ करणकौस्तुभः । भमशुक्रयोः शेषाङ्कः । ६ ७ भोमषोडशसप्तद- ० शाष्टादशसु शे ०ङ्काः ११ ११ ३० ३० ३० ३० ३० १६ ७ । शुक्रषोडशसप्त - ० १ १ १ १ १ १ १ १ दशसु ३९ ७ १५ ३० ३० ३० ३० ११ ० अष्टादशसु १ १ १ १ १. १ १ ९ ° शे० झाः ७ ११ ३९ ३० ११ १५ ० ३० १५ भौमाकर्णा दिग्लवैः पक्षनागः कष्टौ ख1ष्ट अट्टशैलाः शरागाः। ८२ ८१ ८० ७८ ७५ हुँचवा मातङ्गतेव वेदषट्काः षष्टिः पञ्चाक्षास्तथा नन्दवेदाः॥८॥ ७२ ६८ ६४ ६० ५५ ४९ युगाब्धयो नागगुण द्विराभा भान्यब्धिपक्षा गविला धृतिश्च । ४४ ३८ ३२ २७ २४ १९ १८ बुधे गजाङ्गानि महीध्रषस्तथाङ्गन्धकश्च पृषत्कषट्काः ॥९॥ ६८ ६७ ६६ ६५ त्रितकः कुतकां गजाक्षा रसा गुणाश्च वृक्षस्तथा शैलवेदः। । ६३ ६१ ५८ ५६ ५३ ५० तथा वेदवेदः कुवेदा इभाभी रसग्न्यब्धिरामाखिरामा रदश्च ।। १० ।। ४४ ४१ ३८ ३६ ३४ ३३ ३२ अवोऽङ्कनश्च देवेन्द्रपूज्ये खतरों नद्या गजाक्षा नगा रसक्षाः । ६० ५९५८ .५७ ५६ शराक्षा युगा गुण क्ष इलाक्षास्तथा नन्दवेदस्तथा शैलखेदः ॥११॥ ५५५४ ५३५१ ४९ ४७ तथा वाणवेदास्तथा वेदवेदास्त्रिवेदा द्विवेदः कुवेदाः खवेदाः । ४५ ४४ ४३ ४२ ४१ ४ ० ४७ १ ख. ‘क्ष: स्वराक्षा ।