पृष्ठम्:करणकौस्तुभः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । ११ A = ९ २ नाग।ङ्गका । यष्टय उदधिगजंकः शष्टैन्दवधे । १६८ १७८ १८४ १८५ सप्ताद्भिक्ष्मा द्वितियस्त्रिनवपरिमिता भागे वे खं भवन्ति ॥ ४॥ १७७ १५२ ९३ शङ्करः खं चेदनागेशतथ्य भृत्यः स्वगांस्यश्विनऽथा चतुर्धा । ० ४ ८ १ १ १५ १८ २१ २३ तत्स्वानि स्युर्यधिनः स्वधृतिश्च शक्रः काष्ठाः पञ्च खं भानुसूनोः ॥ २५ २३ २१ १८ १४ १ ७ ५ ९ भौमादीनां शीघङ्काः। अङ्काः ९ १ २ ३ ४ ५ ६ ७ ८ ९ भौ. श. ( ० १६ ३ २ ४७ ६२ ७७ ९२ १० ६ ११९ १३१ उ. २. ० ११ २१ ३२ ४२ ५१ ६ ० ६८ ७९ ८० गु. शी. ० ६ १३ १९ २९ ३ १ ३६ ४ ० ४ ३ ४९ शु. शी. ९ १७ ३ ४ १० ६ ७ ८३ ९९ ११ ४ १२९ १४ ३ श. शी. ० ४ ८ ११ ११ १८ २१ २३ २१ २१ अङ्कः १० ११ १२ १३ १४ १५ १६ १७ १८ भी, शी. १४ २ १११ १९८ १६ १ ११८ १४ ६ ११९ ७० ० उ. श. ८४ ८६ ८९ ८१ ७३ ६ ० ४ ४ २३ गु. शी. ४ ६ ४ ६ ४ ३ ४ ० ३४ २७ १९ १० ० शु. श. ११७ १६ ८ १७८ १४ १८१ १७७ ११२ ९३० श. २. २१ २१ २३ २ १ १८ १४ २ १० १० अङ्कञ्जिद्भिधाऽर्थं शरधऽङ्गधरस्य दलं कुजेऽङ्कत्रितयेऽन्तिमेष्ये । शेषंशके षोडशके भृगौ वाऽत्यष्टौ दलं रूपकमघियुरभूः ॥ । ६ ॥ साथै रूपं स्याच्चतुर्धाऽत्रियुक्तं रूपं रूपं भार्गवेऽष्टादशे तु ।। १|| १ १ एकः साधिः सधैकः साधकश्च सद्भिः सद्भिः केवलोऽर्थं तदर्धम् । १ १ १ १/ १/ १। १ । ।