पृष्ठम्:करणकौस्तुभः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । तृतीयोऽधकरः} । खं भूपा दशनाः कुजे नगकृता व्यङ्गानि सप्तद्यो । ० १६ ३२ ४७ ६२ ७७ व्यङ्कनः षट्कदिशोऽङ्कशंभव इलाचिश्वे द्विवेदेन्दवः । ९२ १०६ ११९ १३ १ १४२ भूतिथ्योऽष्टशरेन्दवः कुषडिला मातङ्गपंचेन्दधः । १५१ १५८ १६१ १५८ षट्शक्र न वशंकराः खगिरयः खं स्युश्चळाडू इमे ॥ १ ॥ १४६ ११९ ७० ० नभोऽघनिभुवो दिवोऽथ दशनाः कराम्भोधयः। ११ २१ ३२ ४२ कुपश्च खषडष्टष शरनगा अशीतिवृधे । ५१ ६० ६८ ७५ ८० युगाट्टषडिभाः शराकुगजास्त्रिशैलः खषट् । ८४ ८६ ८५ ८१ ७३६० भवन्ति क्रुतवार्धयो गुणकराऽलङ्ग नभः ॥ २ ॥ ४४ २३ खं षड् विश्वे खचरशशिनस्तस्यसंख्याः कुर।माः । २ ३१ षण्ण बगोंऽबरजलधय ख्यब्धयऽक्षाब्धयश्च ॥ ३६ ४० ४३ ४५ षड्वेद द्विगृणजलधयोऽभ्र(उधयोऽध्यग्नयश्च। ४६ ४३ ४० ३४ भान्यङ्का दश नभ इमे वापतेः स्युश्चलङ्गः ॥ ३ ॥ २७ १९ १० ° व्योमायष्टिश्चलाङ्का जलधिगुणामिताः खेषवः सप्तपकाः । १७ ३४ ५० यष्टाङ्गङ्गा युगेशा नवकरशशिनोऽग्नीन्द्रकाः सप्ततिथ्यः ॥ ८३ ९९ ११४ १२९ १४३ १५७