पृष्ठम्:करणकौस्तुभः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । कोटिज्यका केन्द्रभवा निजावयुक्तो रवेश्चद्दहत्फलं स्यात् । ३२ विधोः स्वसूर्येशवियुवकुलीरनक्रादिकेन्द्रं स्वमृणं गतौ तत् ॥ ११ ॥ १२ खषञ्चबेदनश कः खषङभिर्भक्तोऽयनांशाः स्युरथायनांशान् । ४५० दव खगे क्रान्तिचरेष्टकालान्दृल्लक्षपातान्वलनं च कुर्यात् ।। १२॥ दिनार्धप्रभा सयने ऽर्के क्रियादौ पलाख्यप्रभा शङ्जा त्रिस्थिता सा । हता पङ्किमातङ्गरदिग्भिः क्रमेण हृताऽन्त्या त्रिभिः स्युश्चरार्धानि तानि। १३॥ १० ८ १ ० सायनसूर्यभुजसँदलैक्यं भोग्यहतांशवलोकलवाद्यम् । स्यात्स्वमृणं च चरं रसभेऽर्के तौल्यजगे विपरीतमथास्ते ॥ १४ ॥ तीक्ष्णकरा युतशतकरांशा लब्धमितास्तिथयो रविभक्ताः । शेषमितं हरशुद्धमयतं तद्विकला घटिका गतगम्याः ॥ १५ ॥ भुक्तिवियोगहृता द्विगुणास्ताः पूर्वदले तिथयो नगतष्टः । स्यात्करणं कुयुतं त्वपरेऽधत्सृष्णमनः परतः शकुनेः स्युः ।। १६ ।। इन्दोः साऊंविधोः कलाः खखगजैर्भक्ता भयोगौ गतौ । ८ ० ० यातैष्ये कुरु पूर्ववद्विकलिका भूवरया जयक्षेन च ॥ भक्ताः स्युः क्रमशो गतैष्यघटिका नक्षत्रयुत्योस्तिथिः । वारो भे चै तथैव योगकरणं पश्चागमेवं स्फुटम् ॥ | १७ ॥ इति श्रीमन्महादेवदैवज्ञमजकृष्णदैवज्ञचिरचिते करणकौस्तुभं सूर्यचन्द्रस्पकरणाधिकारो द्वितीयः । १ क. फैसमैक्यं । २ ख. २७वें ई°। ३ ख. च युतिस्तयैव क° । ४ ख. ‘भे पञ्चाङ्ग यनाधि° ।