पृष्ठम्:करणकौस्तुभः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभ । द्वितीयेऽधिकरः। नागद्वयोऽर्कस्य लघ मृदूच्चं भौमादिकानां मृदुतुङ्गभगः ॥ ७८ खानीन्दवः ककुतयो यमाद्रिचन्द्रः खनाग नवहिपक्षाः ।। १ ।। १३ ७ २२१ १७२ ८० २३७ दिवंचरनमृदुद्रुततुङ्गी भवांत कॅन्द्रमिद च तदद्वयम् । क्रियतुलादिपद्भगकेन्द्रके धनमृणं मृदुशीघफलं च तत् ॥ २ ॥ यस्पं भुजस्तदधिकेन विनषङ्भ षड्भाधिकं विगतपभमतो नवोर्वम् । चक्रच्युतं भवति दरहितं त्रिभं स्या कोटिनिभं पदमिति भंगणे युगानिं ।। ३ ।। अङ्गाणां मन्दोच्च।नि । र. मं. चु. गु. शु. . . १८ १० ११ २२ २७ २७ . चतुर्धात्कृतयत्रेधा तत्रननि द्वियेंगाश्विनः । २५ २४ त्रिपक्षा द्वि→िपक्षाश्च स्वर्गश्चतिधृतिर्दूिध ॥ ४ / २३ २ २२ २१ १९ भृत्योऽस्यर्तृिषारितयो मन्वीशा दिशो नव । १८ १७ १६ १५ १४१२ १ १ १० ९ वस्वद्धेष्वग्निपनैकाः क्रमज्याखण्डकानि हि ॥ ५ ॥