पृष्ठम्:करणकौस्तुभः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः ।। नोचेऽङ्गनि कुस गरारतमसि त रामाः शिव भूसुते ॥ ४१ ३ ११ भूरामा रसबाहवो बुधच लोभेचे पदसिद्धा रदः । ३ १ २६ २४५ ३२ ये पञ्च भृगूच्चके रस खगा नगः शनौ वे कले ॥ २४ ॥ ९६ ८ ग्रहाणां गत र । र. चं. उ. रा. म. चु.उ. १९ ७९० ६ ३ ३ १ २४१ शु. १ श.उ. . श. ९६ २ डुगणजांनतखटः क्षेपयुक्तो निरक्षे क्षितिजनिकटसूटी मध्यमे मध्यमश्च । उदयरविफलाभ्यां स्पष्ट सूर्योदयेऽसौ द्विविधविषयजाभ्यां संस्कृत : स्वीयदेशे ॥ २५ ॥ यो मध्य स्फुटतोऽयनान्वित रवेर्भगाङ्गभागश्च य। नाड्यः स्त्रोदयकैस्तदन्तरद्दत भुक्तिर्विलिप्ताः खगे । स्वर्ण चौदयिकेऽयनान्वितरत्र मध्ये तुलादिगे । तन्श्राद्धकृचोदयन्तरभवं कमें ग्रहणामिदम् ॥ २६ ॥ पुरान्तरं न्यइति पलानि दद्यात्स्वर्ण खुसंघे परपूर्वसंस्थे । रेख पुरास्त्रीयपुरे विधेया दिवगणान्मध्यखगास्ततश्च ॥ २७ ॥ फलचतुष्टयत्तस्त्विति संस्कृत द्युमतयोऽकेमुखा यदि मध्यमाः । अभिमते समये परिचालयेन्मृदुजवेन ततः स्फुटतोक्त६त् ।। २८ ॥ इति श्रीमन्महादेवदैत्रज्ञमजकुष्णदैत्रशुचिरचिते करणकौस्तुभे । मध्यमर्जुहसाधनधिकारः प्रथमः ।। १ ख. ’ग्रहः न’ना°