पृष्ठम्:करणकौस्तुभः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । यस्तु सुध!करनभुएयातः शक्रसमभ्यसनद ण एषः । १४ स्त्रीयमुनीन्दुलवादिवियुक्तः चन्द्रगणाप्तकलोभितलिप्तः ॥ १७ ॥ १७ १४० विधूःचं ग्रहांश गणद्यद्विलिप्तः स्यखळ्यययुङ्कवृन्दयुक्ता लवाद्यम् । ४९ गणार्धेन्दुभागो गणाद्भयष्टिधलब्ध १९ ४७ कलाढयो विशुद्धोऽकंतश्चन्द्रपातः ॥ १८ ॥ अथाहां गणो लोचनाभ्यां हृतः स्यात्स्वयुग्मभागेन युक्तो लयः । २१ गणाद्रामभूभृद्धृदि संलिप्तादिकेनान्वितो मेदिनीनन्दनोऽयम् ॥ १९ ॥ ७३ अंशादिवेदभ्यसनबुधाशुतुङ्गत्रमायति दिवागणोऽयम् । गणात्तयाङ्गनाभ्यसनालवेषु पञ्चाङ्गभक्ताफलभागयुक्तः ॥ २० ॥ ६५ सद्गुरुतामुपयाति गणोऽयं भागभु रख रविसद्भजनेन । १२ व्योममहीधरभक्तविहीनोऽप्याशुदिारणतः कलिकासु ॥ २१ ॥ ७० द्विघ्नो गणः स्वीयरसांशहीनः शीघ्र उवाचं भृगुजस्य तुङ्गम् । द्विघ्नाणाकनिभिराप्तभागहीनं गणः खन्निविहृच्छनिः स्यात् ।.२२॥ ३१ मध्यो लघद्यो रसपञ्चभिः फलेन युक्तः कलिकासु वृन्द। । १५६ भागाः खरामैर्चिहृता गृहणि चक्राणि तन्यर्कत्रिभजितानि २३। ६२ गोक्षा अष्ट रवौ विधौ गतिकलाः खङ्गद्रयोऽक्षाम् योऽ ५९ ८ ७९० १ क. ‘प्तः स्र .°.१.२ ऽभाईन्द्र ' ।