पृष्ठम्:करणकौस्तुभः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकौस्तुभः । क्षये रखें नरखः पञ्च चक्राणि चैषा- २० मिनः खस्रयो वसरः पञ्च चात्र ॥ । १३ ॥ १२ ३ क्षपकाः । ग्रहाः चं.उ. मंचु.उ. गु शु.उ. . श. रा. ४ड. शु. अब्द. क्ष. चं. . राश्या- ४ ९ ६ ७ ९ १ २ ३ ११ ६ १२ ४ ० दिसे- २६ २८ २८ २१ १ ८ ६ २० २ ११. १३ १२ २० पकाः २८ १० १४ १६ ४६ ३० २१ २ ३०., ० ९७ ६ ४९ चक्राणीि १२ १२ १२ , १२ १२ १२ १२ १२ १२ ३० ७ ६

पश्चाद्रितिघ्यूनशको गताब्दिस्तद्घ्ना गुणाः नेपयुता ध्रुवास्ते । १५७५ सौराब्दतोऽहर्गणजा युतास्तैः सूर्योदये मध्यमखेचराः । ॥ ११ ॥ गतदा हृताः पञ्चर्चेलै भृगूवे ७५ विधौ मध्यमे च।षि लिप्त धन ताः । विपादः कुजोरघोः शनौ चर्धितस्ता विधूच्चेऽष्टमांशस्त्वृणं शेषयोः खम् ।। १२ ॥ चैत्रादियतस्तिथयो त्रिशुद्धा निरग्रशुद्ध्याऽवमनाडिकद्यैः । स्ववेदषड्लब्धदिनैश्च हीना वर्षशनाड्यूनित षष्टियुक्ताः ॥ १३ ॥ ६४ अधो द्युसं घोऽब्दपवरयुक्तो वारो रवेः सैकनिरेकता केचित् । शुद्ध्यल्पकाथेतिथयो गत। दद्यवृन्दतः खेचरसि द्विरुक्ता ॥ १ ॥ फुटोऽघिकश्चेन्मधुतोऽपि यतस्तिथस्तदेयः परिगृह्य स। ध्यं । ६दा न शुध्यानयने च लब्धस्तद्युक्तशुद्ध्या धृगणो विधेयः ।। १५ ।। स्वखङ्गवंशीनो गणो द्विद्विचित्रैरवाप्तशयुत्रिनवृन्दसेंबधीः । १३२२ भवेन्मित्र एवं बुधो दैत्यमन्त्री दृतं मन्दमाहेयदेवेज्यतुङ्गम् ॥ ६ ॥