पृष्ठम्:करणकौस्तुभः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणकोस्तुभः । क्रमऽयखण्डनं क्रमज्या ० १ २ ३ ४ ५ ६ ७ ८ खण्डानि ० २६ २६ २६ २६ २४ २५ २१ २४ खण्डयोगः ० २६ ६२ ७८ १०४ १ २९ ११४ १७९ २० ३ क्रमज्या १ १ १२ १३ १.४ १९ १ ६ खण्डानि २४ २ ३ २२ २२, २१.१९ १९१८ खण्डथोगाः २२७ २१० २७२ २९४ ३ ११ ३३४ ३९ ३ ३७१ क्रमज्या १७ १८ १९ २० २१ २२ २३ २४ खण्डानि १७ १६ ११ १४ १२ ११ १० ९ खण्डयोगाः ३८८ ४ ० ४ ४ १९ ४ ३३ ४ ४ १ ४१६ ४ ६ ६ ४ ७९ क्रमज्या २५ २६ २७ २८ २९ ३० खण्डयोगाः. ४८३ ४८९४९४ ४९७ ४९९ ९ ७ ७ ++ बाहूंशत्रिलघोन्मितार्धकयुतिः शेषद्वनभोग्यार्धत। रापैर्लकधसमन्विता दशहृता मौर्वं क्रमात्स्यात्स्फुट । दिग्नागोज्यगुणाद्वलान्यगतहंब्रिघ्नावशेषान्विता त्रिधनी शुद्धदलोन्मितिश्च भवति स्पष्टं क्रमात्कार्मुकम् ॥ ६ ॥ षट्दल द्विशरा गजाद्य उदध्याशा नवार्क चतु २६ ५२ ७८ १०४ १२९ स्तिथ्योऽङ्गाङ्गिभुवो गुणध्रियुगल भदौ वतत्वानि च । १५४ - १७९ २०३ २२७ २५० पृक्षाण्यधिधनचाश्विनस्तिथिगुण वेदामरा इवाशुग- २७२ २९४ ३१५ ३३४ त्रीण्येकाद्रिगुणा द्विपद्विपगुणा वेदङ्घेदाः क्रमात् ॥ ७ ॥ ३५३ ३७१ ३८८ ४०४ नन्दक्षोणिकृताः सुराधय इषुश्रुस्यद्धयोऽङ्गशुग- ४१९ ४ ३ ३ ४४५