पृष्ठम्:करणकौस्तुभः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ° ] प्रदेसे निवसन्नासीदिति के० शंकरदीक्षितानामभिप्रायः । परंतु सधद्रिसंनिधावित्यादिः कसच्छब्दाद्यमर्थोऽवगतः ।,कोङ्कणसत्तटकेत्यादिशब्दादिति चेन्नायं हृदयंगमोऽर्थ , इति मम प्रतिभाति । यतोऽयं शब्दस्तप्रदेशस्थितग्रामविशेषनिर्देशार्थं प्रयुक्तः स्यात् । सवायिग्रामो न खेटखर्वटादिरत्यन्तस्वल्पः । किंतु महान् स्यादिति तत्र नगरशब्दप्रयो. गमीयते । नगरशब्देन चं नगा इवं प्रासादा यत्रेति व्युत्पत्त्या बहुलोकनिवा . सस्थानमुच्यते । तथा च-- प्रण्थक्रियादिनिपुणैश्चतुर्वर्थंजनैर्युतम् । अनेकजातिसंबन्धं नैकशिपसमाकुलम् । सर्वदैवतसंबन्धं नगरं स्वभिधीयते ॥ इति नगूरलक्षणमुक्तम् । अत एतद्भन्थकर्तुः कृष्णदैवज्ञस्य निवासभूतग्रामनाम संशोधनार्थे महाराष्ट्रीयवाचकांन्मुहुर्मुहुर्विज्ञाप्यास्माद्रेखाङ्गिरमामीर्यलम् । मि० कार्तिक शु.३१ शनिबारे शके १८४९ x} आहे नुदेतनेषुशर्माण ईत्युपनांपकविषणुतनुजः