पृष्ठम्:करणकौस्तुभः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३ ॥ भेर्यते । एवं सत्वनेन महाराष्ट्रीयेण ज्योतिर्विद्रणेयं आङ्परिगणन मुद्देशमनुसंधाय पर्यीकृतेति ज्ञातुं न पार्यतेऽस्माभि: । ग्रहलाघवकारैर्याचापसधनं विनैव गणितप्र : क्रियां रचयित्वा तथैव रीत्या प्रहसार्धनस्य शिक्षणेनेवेदानतंना ज्योतिर्विदः शस्रो- पपत्तौ दुर्लक्षवन्त: कृतां इति य आक्षेपो गणेशदैवज्ञोपरि च्छत्रोपातैः केरुनानारूपैहग. णितपण्डितैः कुतोऽस्ति सोऽयं नैतन्थविषये खोदयमासादयितुं समुत्सहते । यतोऽत्र अन्ये गणितविरचनायां ज्याचापसाहाय्यं परिगृहीतमस्ति । किंच ज्यापिण्डमंशदशका मकं परिकल्प्य तदुपयोगो बहुशः स्थलेषु कृत इति । प्रहलाघवकारेणैकादशसंवत्सरा स्मकं वचनं परिकल्प्य रसेन्दुखभ्य ( , ४.० १६)पेक्षया नाघिक्रयाऽहर्गणवृद्धया भवितव्यमिति व्यवस्था कृता । करणकौस्तुभकारेण वेकवर्षात्मकस्यैव चक्रस्य परि कल्पनाद्भतरसाम्य३३६ )पेक्षय नाधिकोऽहर्गणो वधेनाथचाहर्गणमद्य गणित- प्रसाधने प्रयासोऽप्यल्पः स्यात्तथाऽष वर्षगतिनियादने गरोयानप्रयत्नः कर्तव्यः स्यादिति भाति। अस्मिन्न्ये बर्षमानं सांप्रतिकसूर्यसिद्धान्तमनुसरेण पञ्चषष्ठि (३६१) दिनानि, पञ्चदश (१६) घट्यः एनंत्रिंशत् (३) पंलांनि, एकत्रिंशत् (३१) विपलानि, चतुर्विंशतिः (२४) प्रविपळनीत्येतदात्मकमुररीकृतम् । शून्यायनांशव च्छामयं वर्ष शून्यभूतवेद ( ४१० ) परिमित परिगृह्य तेषामयनांशानां वर्षगतिः खर- सात्मक(९०विकलापरिमिता परिगृहीता । नक्षत्रभोगाश्च प्रहलाघवोक्तनक्षत्रभगवत्तत्त- परिमिता एव भवन्ति । तथाऽपि विंशस्यं( २० )शात्मको भरणभोगो गजखेन्द्रे ( १०८) शपरिमित आश्लेषाभोगश्चैकेनांशेन प्रहलाघवोक्तभोगपरिमाणान्निद्यते । तथर्षिनेत्रभ्वं ( १२७ ) शपरिमितो मघाभोगोऽपि प्रहलाघवोक्तभोगपरिमाणादंशद्वयेन मित्रो भवतीति क्षेयम् । अन्धसमाप्तिसमये शेषे प्रन्थकर्तृत्वेन स्वीयनान्ते निशी कुर्वन्कृष्णदैवज्ञः प्रथमतः स्वान्ववायप्रवर्तकस्य ब्रह्मणो मानसपुत्रस्यात एव परमपूज्यस्य कश्यपमहर्षेर्महत्तामुपवर्यं स्ववंशशानुकीर्तनमित्थमकरोत्--- तदन्वये पावन एव तत्र वंशावतंसोऽभवदुन्नतांसः । श्रीमन्महाज्योतिषविद्वदभ्यो नाम्ना महादेव इति प्रसिद्धः ॥ तज्जाया किमु जाह्नवी विजयते बघइनाम्नी सदा तस्यां तज्जनितः सुपुण्यनिचयः श्रीरङ्गनाथानुजः । कृष्णः कोकणसत्तटाकनगरे देशस्थवर्यो वसन् । तेनायं करणेषु कौस्तुभ इति ग्रन्थः कृतो धीमतों ॥ इति । तेन कृष्णदैवज्ञस्य पितुर्नाम महादेव इति, मातुर्नाम बह्वईतिज्येष्ठभ्रातु , : नाम फ्रनाथ इत्येवंभूत्वाऽयं देशस्थशब्दाभिधेयो ब्रह्मणः सह्याद्रिसंनिधौ मावळसंज्ञके