पृष्ठम्:करणकौस्तुभः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्रह्मणे नमः । करणकौस्तुभः। कृष्णदैवक्षविरचितः। तत्र प्रथमाधिकारः। उद्यन्मार्तण्डरागं प्रवरतरकराक्रान्तदेमान्तनागं तारा यत्पुष्करात्खे स्फुरदमलप्ताः सीकरा भाज्यपाः । स्त्रीया लोका विशोकाः सकलसुखयुत यरपदञ्जस्मृतेः स्युः प्रत्यूहव्यूहकालं विबुधवरनुतं तं नमामो मणेशम् |। १ ।। वन्दे केशवदैवज्ञसावेभमपदाम्बुजम् । छात्रवृन्दमनोभृङ्गनिषेवितमभीष्टदम् ॥ २ ॥ प्रकुरु तत्करणं प्रहसिद्धये सुगमदृगाणितैक्यविधायि यत् । इति नृपेन्द्रशिखाभिधनोदितः प्रकुरुते कुतिसृष्णविधिज्ञराट् ॥ ३ ॥ अथाभिधास्ये गुणकान्हिमांशौ वेद इनाः षण्निगमाः ख वेदाः । ४ १२ ४६ ४० भाधोऽञ्जतुङ्ग धरणी दिशः मावेदाः शशी भूतनथे पर्यशाः ॥ ४ ॥ १ १० ४१ .. १ ६,११ सिद्धा नभोगा युधशीघतुङ्ग मही जिना बाणकृता धृतिश्च । २४ ९ १ २४ ४५ १८ गुरौ मही खं कुयमा रसाश्च भृगूच्चकेऽास्तिथयो महेशः ॥ ५॥ २१ ६ १५ ११ यभेषषुः सूर्यसुते. खपर्कः सूर्याः खबाण अगुजे कुचन्द्राः । ५२ १२ १२ ११ दिशोऽष्टरामा बसुसागराश्च सप्तर्षेि जर(जे) खं खमिभा घियश्च ॥ ६ ॥ १० ३८ ४८ रुद्रात्रयं लोकशरा जिनाश्च शुद्ध समेदोऽञ्जतिथीन्दुरामाः । ११ ३ ५३.२४ - - १ १५- ३१ इन्द्वनिसिद्धः क्षयगे खमट्घेदाः कुषो द्विशरा रसनिः ।। ७ ।। ३१ २४ ९ ४८ २१: ५२ ३६ ०८