पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावानल्पा कलङ्काशनिरतिगगनस्थावरक्ष्माग्रसेना दासान्तध्वानसत्रासरविरिह रतक्षेमपथ्यारयोज्या ॥१०२ ॥ (महाप्रातिलोम्येनापरः श्लोक-) ज्यायोरथ्यापमक्षेतरहरिविरसत्रासनध्वान्तसादा नासेक्ष्मारवस्थानरगगतिरनिशं कालकल्पानवाभा । शाताकृत्तावसव्या सरणरतिगजज्ञानसंभारवाहा राकापत्यागमस्मादमसमसमयप्राणिपत्रातताभ्रा ॥१०३ ॥ ततो वीक्ष्य विपक्षेण स्वपक्षं क्षयितं क्षणात् । चुक्षुमेऽक्षोभ्यदाक्षिण्यो दाक्षिणात्यः क्षितीश्वरः ।।१०४॥ तापेऽपि पततापत्तापीतापूततपत्तपाः । पत्तौ पत्तौ ततोऽपेते पपात पततां पिता ॥ १०५ ।। दारणैर्द्रोग्धृदारुणां दारुणैः समदारुणैः । द्विषोष्मदूषितैर्दृष्टैर्ददाहेव दिशो दश ॥ १०६ ॥ टिटीके कटके कोटे कूटौ कौक्कुट्टिकाकटुः । कटकी कटिकोड्टैककुट्टाके कूटकुट्टकः ! १०७ ॥ यत्र यत्र स नाराचान्निरासे रसतो रिपौ। नुन्नात्मा तैरिवालूनं मृत्योर्वक्रेऽविशत्ससः ॥ १०८ ॥ माता मतिं मतिमताममिताममत्ता मत्तेतिमातमित्तमात्ततमा तमोमाः मीतोत्ततामतितमां ममतामतीतो मुत्तेमतोत्ततममीततमुत्तमात्मा ॥ १०१।। उद्गार्जन्नर्जुनः कीर्त्या हरिरक्षाज्वलद्रथः। भीष्मामानिषुशय्यायां द्विषो विष्वगसुष्वपत् ।। ११० ॥ 102-103, Not found in 1046 M : Lor are 107 Headings of M are given 110, Not found in M