पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

या मे मता ताममेयामहि दाननदाहिमे ।। मदावहा हावदाम तानहाससहानता ।। ८५ ॥ (सर्वतोभद्रः) सेनापते पतत्येतत् क्ष्माचक्रं विषदम्बुधौ । ओजसा चममुर्द्धतु वराहपुपत्स्तव ।। ८६ ।। गजराजकरावेशे जयज्यावर्द्धितारवे । राज्याशा महतान्ताराजवमध्यमहर्द्धिक ।। ८७॥ (अर्द्धभ्रमः) सेनान्यामेवमुच्चैरभिदधुपि गिरं धीरताराजमानै- राकूतैः शौर्ययोगैरजनिकरकराभासितत्रासमोक्षम् । भानारामे विमुग्धैरसदरुपि चिरं क्रूरधीराजमानै- रायातैर्वर्यवेगैरजनि करकराभासितत्रासमोक्षम् ।। ८८ !! (गोमूत्रिकोडयुक्पादयमकः) अथ रुन्धन् द्विषामाशाः स्वं कैदार्यमिवाम्बुदः । पुष्णन् बलं मुक्तगजों विजजृम्भे प्रसेनजित् ।। ८९ ॥ तत्त्वी तत्त्ववत्तां त्तत्त्वी तावत्तातीतवित्तवित् । वेता विततता वित्तं विववाविति वातवत् ॥ २० ॥ सोऽनुजग्मेऽथ शिविना जाग्रता तत्फलोदये । व्यवसाय इवार्यस्य दैवेनारात्प्रसेदुषा ॥ ९१ ॥ वेविशाशैशवोश्वाशि शिवावाशशवाशिवम् । विश्वेशांशो विशां वंश शशावाशु वशी शिविः ॥ १२ ॥ व तेन सार्ध क्रोधेद्धकौशलः कोशलेश्वरः । ददाह द्विद्बलं वह्निः सवायुरिव काननम् ॥ ९३ ।। 86-88, Not found in M 89% MWfor पूजालन्धं पुणान्दलं WaN tid for initial de Maior arre Ge, शसेन सतेन BM कोन tor नोधे D,M कमेशल: for कौशक्षा CM Faces for teen