पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः प्रलयार्कप्रमेवाभूदारोहन्ती भयप्रदा । किञ्चित्पकीर्णा कोपश्रीरश्मकेशाश्मवेश्मनि ॥८६॥ संक्रान्तिकृत्कराग्रेण मलिताङ्गे मुहुर्मुहुः । रूपमैक्षिष्ट रोषश्री कुकुरे मुकुरे यथा ॥ ८७ ।। दीर्घ वाग्जालमाक्षिप्य क्रुधं नावमिवैरयन् ।। द्विषो मीनानिवोद्धर्तुं निषादोऽभूत्समाकुलः ||८८॥ मुमुचे मुचुकुन्देन कुन्दाच्छच्छविरिन्दुना । केतुभारूपितेनेव रोषेणास्तमितत्विषा ।। ८९ ॥ दुःसहं सहदेवेन देवेनेव प्रगर्जता। वनोदये क्रुधा भूमौ ववृधे पौलकं पयः ॥९॥ मन्युयक्ष्मातुरस्तूर्ण प्रसादेनावसीदता। प्रत्याचचक्षे सक्षोभो भिषजेव महामिषः ।।९१ ॥ लब्धरन्ध्रा सुरन्ध्रस्य कोपश्रीनींचवागिव । परप्राणापहारार्थे प्रवृत्ता नान्वतप्यत्त ॥ ९२॥ कन्दोरमन्दं सस्यन्दे कार्यकालक्रुधा भुजः । कलयन् कालियस्यामां कालिन्दीह्रदसादिनः ।। ९३ ॥ युयुजे वीर्यशौर्यश्रीनिर्भयोऽन्यैरलुण्ठितः । सिन्दूराभं मुखं भर्त्र्या भद्रकः क्रोधमुद्रया ॥ ९४ ॥ त्रसदस्योः सदस्युधस्त्रसदस्योः सदस्यदुत् । आसाद्य सद्यो नैःसाद्यं क्रुधादित्योऽतमद्युतत् ॥ १५ ॥ 86b,N 4 for GIN कॉपित्यकीण for किञ्चित प्रकीर्णा 89d,N मुषित for अस्तमित 91dM महाभय: - महामिधः 92bM शीणों for श्रीनीच aM वाप्य tor नान्दछ 93a, Nन सन्दं for अमन्द d,M शालिनः for सादिनः 94b,M अक्ष for अन्दै CM भर्ता for भी 95, M omits