पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः द्रुमस्य क्रोधविटपो यदेव भुवि पप्रथे । युद्धाद्भूतावनीनानां तदैवोच्छ्वसितं बलम् ॥ ९६ ।। शंसन्तीं शशिनीवोल्कां सावेशामशिवां शिवौ। भृकृटीं वीक्ष्य निश्चिक्युर्लोकाः क्षत्रकुलक्षयम् ॥ ९७ ॥ पुरप्रवेशाभिमुखे द्विट्चभूतापतापसे ।। चक्रे सौवीरवर्णस्य दीपनं क्रोधगाथकः ।।१८।। रुक्माङ्गदशिरासारैः श्वासाग्न्युष्मविलोपितैः । भुजयोर्व्यायत व्यूये बर्भेव शरवर्मणा ॥ ९९ ।। प्रक्षोभारम्भसंरम्भमभग्नाङ्गदकदम्बकः । जगाहे रौद्रमाकारं विषसाह(क) कदम्बकः ॥ १०॥ मुखे तरङ्गिणी क्रोधाङ्गारालिङ्गानापिङ्गला. अजय जिह्वा गर्जोर्जे मेघे विद्युदिवाद्युतत् ॥ १०१॥ मनोर्मुखममर्षोष्णधर्माम्भोविन्दुदन्तुरम् । उत्पाताग्निकणाकीर्णमिन्दुबिम्बभिवावभौ ॥ १०२॥ दन्ताग्रकोषघोषं यं तर्षोऽकार्षींदमर्षतः । प्रतीये स परैः क्रूरः कृतान्तधनुषो ध्वनिः ॥ १०३॥ दिदीपे दूतदुर्वाक्यसिन्धुपूरप्रवेशनैः । सर्वात्मनैवाखर्वोर्जःश्रुताब्ध्यौर्वहुताशनः ॥ १०४॥ 96.M omits ab 97a,M शंस च for सतर्ती b.Nomita. CM अकुटी: tor मुकुर्टी 98M fer for bM विभासूताय वेधसे 0,BE FOR for a free a.MP for गायक 99 रूक्ष for रकम and a for सार: N omits od. 100d, द्विपामातङ्कन्दम्भक: for विषसाई पदम्बकः, 1016, M o for ofte and for our 1025, MC for 103, Not fouad in M 104a,M वाह for "वालय: bM पर प्रवेजना Ter पूरभलेशनैः