पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः प्रङगोरिवार्णवोल्लाङ्घः शिशोरिव शशिग्रहः । अवहासफलोऽयं ते दुर्मानः कप्फिनाश्रयः ।। ७७ !! आपृच्छख श्रियो भोगान् ज्योक कुरूर्जेञ्जलिं वह । स्वागतेनोपतिष्ठस्य चिरादागामुकं यमम् ॥ ७८ ।। इयतीमपि वेलां ते यत्त्क्षाम्यामि विराध्यते । सैषा कारा क्रुधां भर्तुराज्ञापेक्षा कदर्थना ॥ ७९ ॥ यच्चाथ बुद्धिर्बौद्धी ते (मे) नियन्त्रीति त्रपे ततः । क्वोपासकस्त्वं जैनेऽर्थे क्व च राज्यध्वजो धनुः ॥८॥ मौण्ड्यं विहारः काषायं जिनोपघ्नमिदं व्रतम् । न तु मौलिर्न युद्धान्तं नाङ्गलीला दुकूलिनी !!४१॥ तदस्मेव वाञ्छन्ति पूरयन्ति पुरश्रियम् । क्षयेण मुग्धास्मत्स्यामिक्षुरप्राः क्षुरवत्स्वराः ॥ ८२ ॥ सामर्षात्कर्षमित्युक्ता त्यत्का गोष्ठीमगादसौ। उदात्तस्तदुदन्तोक्त्या स्वसेनादर्शनोद्यतः ॥ ८ ॥ सेनान्यं यस्य पस्पर्श सामर्षमिव मारुतम् । सदःसर-स्वनास्वाद्य क्षोभमभ्याजगाम सः॥ ८४ ॥ क्रुधोदगाद्गिरामोधो धोरधोरो रघोर्लधुः । वक्तादब्धेर्महावादोभारम्भ इव ध्वनिः ।। ८५॥ TTAM फलायतें tor फलोऽयं ते 785,M ये कुथुलेऽदरियाई 'a.M.स्वयं यम Ta,चन्ती इयती b, खाम्येच for क्षम्यामि e ME for 80B1 Not found in M SRAN वान्छन्ते 1 बाग्छन्सि ON पुरा मियां for पुरश्रियम् A.N माधुरखेचना: : भुरवरखराः 84M, Readings are very corrupti Bhav होदयाभिगमों for ive above CM ववेद मन्त्रा