पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः समः मञ्जन्ति नैवोन्मञ्जन्ति तत्प्रताये रिपुश्रियः । आह्लादनाय किं ज्योत्स्ना चन्द्रस्य सति भास्वति ॥३७॥ विपक्षं हन्ति तेजस्वी पानत्राहाय्यककेर्जिते । उखानिखाता हि सुखम नयत्यग्निरपः शुषिम् ॥ ३८ ॥ ततः स्वार्थाय तस्याग्रे सर्वस्वस्यर्पणं क्षमम् । सूरे प्रकाशयत्याशा श्रीः श्लिष्यति कुशेशयम् ।। ३९ ।। पराकान्तौ विषोढायां लघोरभ्युदयो ध्रुवम् । पांशो पद्भ्यां हतस्य स्यादन्तरिक्षप्लुतिः परा ॥४०॥ अनर्थो नायमल्पस्ते यत्तुल्यं स प्ररूष्यति । सर्वकषा हि तत्क्रोधाः कल्लोला जलधेरिव ॥ ४ ॥ प्रजाप्रेयांसमेनं त्वं प्रियाकुरु विराध्य मा। धीमतां निधनातीदमाराध्याराधनं धनम् ॥ ४२ ॥ न बलीयोऽभिभूतस्य त्राणायामभुवोऽप्यलम् । सहवैांशुसहस्रेण प्रदोषो ग्रसते रविम् ॥ ४३ ।। ज्ञातास्वादाः श्रियो राज्यं भृत्या मित्राणि बान्धवाः एकस्य मानस्सार्थे कः कृती धनमियत् त्यजेत् ॥ १४ ॥ न मानमलमत्यत्क्वा भूर्तिं प्राज्ञोऽधिगच्छति । प्राग्वान्तधूमजालोऽग्निर्ज्वालाभिर्लभतेऽन्वयम् ।। ४५ ।। तेजस्विमण्डले मित्रे त्वां तत्रानुप्रवेशकम् प्रवर्धमानं पश्यन्तु क्रमेणेन्दुमिव प्रजाः ॥ ४६॥ 37bM स्वर for सरा 2,M3 : for gla: 386 बिते. for अमित 41aन्यायमन्दस्तु for सायमन्यस्ते CM खो निम्बाध र उखातिखाता D.N fa for spisala d,M शुषि, for शुष्मि 42 Not found in M ROEM काश N. कोरा, Tor: whick, 'आशा : 440,M प्रकम्पमानः स्वार्थ for मकस्य मानल्यार्थ suggested a M3 , M for AON N विनयाँ for विनोदायां 44 Not found in M