पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः अथोत्साहवतेव श्री प्रतीति- कविनेव च । दर्शकेन पुरी प्रापि प्रसेनजिदधिष्ठिता ॥ १ ॥ दानदादीनदानाम्बुविमर्दोदामकर्दमे । नैकपादपि चस्वाल चित्रं धर्मो यदन्तरे ॥२॥ समस्तम्मा दयन्त्या खं सद्वारा: सालकाननाः। या बभार वलीकान्तकायाः शाला वधूरिव ॥३॥ इष्टान्मुदा हविर्धारादुर्दिने याति यत्पथे। यज्ञधूमासितपटा मोक्षलक्ष्म्यभिसारिका ॥४॥ विबुधैरप्सरोभिश्व शतक्रतुपरीतया। भूदर्पणेऽमरावत्या प्रतिबिम्बायितं यया ॥५॥ सन्ध्याख्यमधुनामीन्दुर्यत्र कुट्टिमसंक्रमात् । लग्न् धत्ते चलचारुस्त्रीपादालक्तकद्रवम् ।।६।। 20, N3 a foz where; d. N o for for 4M IT for ulang बसन्त्यश्च क्यन्या खM: सहारा BaMoकामोन्दु tor नापीन्दु श्यामसानना: सदासः साहकानमा:N ON PR for my aN pro for 2017 -बछाया: Tarकामा M3 Saksa