पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः मञ्जदानोदकमलिनितो जर्जराभीपुरज्जुः भ्रश्यत्वेष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ॥ १० ॥ आलोकेनातनुतमतमोमोषकेणाप्यमूषां नैवास्माभिर्जित उरुदृशां विनयोगान्धकारः। इत्थं बिभ्रत्यवनतशिखैरात्मभिर्दह्यमाना व्रीडावेशादिन रतिगृहे पाण्डिमानं प्रदीपाः ॥ ११ ॥ ज्योत्स्नाजालान्वयिकरकूलं गौरवस्यैकमोको ज्योतिश्चक्रं परिचितमयूमङ्गलग्नां निशा च । सन्त्यज्येन्दुः प्रवसति जवाल्लाघवं दूरमाप्तः पान्थैः पन्था न हि न सुगमोऽनूढभूयिष्ठमारेः ॥ १२ ॥ रागिक्रीडामलितकुसुमामोदधूपाङ्गरागा- श्लेषलाध्यं परिमलमलं कुलमादित्सतेव । अभ्यावेष्टुं रतिगृहगुहां गन्धवाहेन कल्यं प्रेर्यन्तेऽमी परमररयो हर्म्यवातायतानाम् ॥ १३ ॥ तल्पत्यागावसरविधुता दूरमैरावणाङ्गा- दुत्सर्पन्ती दिवसपवनैर्धूतधूलिच्छटेव । दीर्घीकृत्योदयगिरिशिरःश्रेणिसीमन्तलेखां प्राह्णालोके छविरथ दिशि व्यज्यते वासवय ॥१४॥ आनन्दाश्रुप्रसरसरसैरीक्षितैश्चक्रनाम्ना- मन्यावृत्तिप्रगुणनिहितैर्धौतधौतान्तिकेव । 105,M गमन for यान 116N असस्कुस्समादिसुनेव for the above. Nसजहानोदशतुलमालो for सजदानोदकमालिनितो 14,Ma oraits: b, भूतधूलिदेव for the 1ldN देग for देश above 196M for *** ON दीर्घा कला o दीवा MT Hदूर kox मूड