पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः अत्यौत्सुक्यात्परवशदृशो यामनिर्वर्णितायाङ्ग्याः प्रापुः स्नेहेऽध्यविदितरसस्वादनां पूर्वरात्रे । तामन्योन्यावयवविचरदृष्टि सुप्तप्रबुद्धाः कामक्रीडाद्विगुणितरसां कामुका निर्विशन्ति ।।५।। स्वस्तस्वापास्तुदति विरूते ताम्रचूडस्य चेत- स्तारारागान्तरपरिगमाशङ्कनेनाभिसर्त्र्यः। कोषं बिम्बाधररसमयं धैर्यतोयालवालं भूयो भूयः प्रतिगमविधौ प्रेयसः पाययन्ते ॥६॥ अप्याविष्टश्चटुषु युवतेर्नात्मकण्ठातिथित्वं यद्दोर्वल्लीवलयमशकन्नेतुमार्द्रापराधः। निन्ये रन्तुस्तदुषसि कलं कम्बुना कूजतोच्चै- रन्त शून्यादपि हि सुमुखे वेधसि स्यात्कलश्रीः ॥७॥ जृम्भारम्भे विवलित जास्फालिता या च तन्व्या या च ध्माता ध्वनति रजनेरत्यये कम्बुपङ्क्तिः रन्तुश्चेतो व्यथयति तयोः पूर्विका नोत्तरावत् सायूथ्येपि प्रभवति रुजे का सुवृत्तोपसेवी ॥८॥ निद्राशेषारूणजडदृशोऽध्यास्य तल्पापरान्तं प्राक् संवृद्धाः सुरतसुहृदामङ्कमारोप्य पादान् खेलप्रेङ्खत्सवलयभुजावल्लि संवाहयन्ति प्रातः प्रेमश्रिय इव गृहे विग्रहिण्यो गृहिण्यः ॥९॥ लब्ध्वा बोधं दिवसकारिणः कीर्णनक्षत्रमालं दीर्घादस्माद् गगनशयानादुञ्जिहानस्य दर्पात् । Ce,M धैर्यतोऽप्यालवालम् for the reading given above aM आषयन्ते tor पाययन्तै 8,M3 omits. 9;N begins with exit of 9a, after the bioek beginning with XIV, 33