पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः आविर्भाविप्रणयिदिवसालोकलिप्ता मलौघे- र्मधैर्दूरं दिगमरपतेस्तामसैस्त्यज्यतेऽसौ ॥ १५ ॥ लीलोदस्तारूणकरपरामर्शवत्तारकान्ता व्यातेनाङ्क्षः श्वसनसुरभिश्वासभाजा मुखेन । भास्वत्पादप्रसरणसमातन्यमानाम्बरेयं प्रातस्तूर्यैरिवस्वगत्रूतैर्जृम्भते वासरश्रीः ॥ १६ ॥ यावद्यावद्युवतिवलितोत्सङ्गविद्याधराङ्ग- क्रीडाक्लृप्तश्रमशमसुखाः स्वर्गवाता वहन्ति । तावत्तावत्तरलतरलं तारकाचक्रमेति क्लान्तिं वृन्तश्लथमिव परिभ्रंशि फुल्लं द्युवल्ल्याः ।।१७।। प्राचीश्वासोपममरुदधिप्राच्यशैलाश्मशय्यं संप्राप्तायां दिवि नवनवां वासरस्य प्रसूतिम् । आविर्भावो भवति रुधिरासारमिश्रस्य सद्यः साङ्कन्दन्यां ककुभि कललस्येव सन्ध्यातपस्य ॥१८॥ दैन्यं दैवादुपकृतिकृति क्लान्तिकीर्णेऽवतीर्णे नाश्वासाय प्रकृतिमहतामाशयो नोञ्जिहीते यत्तेजोभिस्तरलिततमोविप्लवैः प्लावितोर्मे- रिन्दोरङ्कं दिशति पत्ततो निश्चयात् पश्चिमाब्धिः ॥ १९॥ आशावल्लीकिसलयततिर्व्योमनीलाभ्रविद्युत् प्राच्याद्गीन्द्रद्विपपतिशिरश्चीनपिष्टातवृष्टिः 15eN भाव for भानि 162,M for get: 174 वलय for चलित .18a,M शरयां for शय biN Baturrt for ESTIMATE 19,M3 omite; a, M Rift for fine; Maa: for it M पश्चिमात्यः for पश्चिमाभिः