पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः प्रचलजघनप्रेङ्क्षत्काञ्चीगुणाश्चितशिञ्जितं सुरतमजनि क्रीडाभाजामुदृढविपर्ययम् ॥२०॥ विनयमपरिकिष्टं श्लिष्टं प्रिय् परिचुम्बन् निधुवनविधौ यद्यच्चक्रुश्चकोरदृशां नराः । प्रतिविदधिरे तत्तत्तेषां विशेषणशालि ता: फलति सुधियां पात्रे न्यस्तः सहस्रगुणं विधिः ।। २१॥ हठविघटितस्मेरच्छायाप्रयत्नधुताधरा शिथिलवलितग्रीवा किञ्चिद्विवञ्चितचुम्बना । रमणसुहृदां कान्ताक्लृप्ता निरुद्धकचग्रहा कृतककुपितक्रीडा कामप्यगात्कमनीयताम् ।। २२ ।। दशनवसने लौहित्येन स्तनेषु तथोष्मणा मधुपपटलीधूम्रे धूमश्रिया कबरीभरे । सरुषि हृदये तासां ज्वालाकुलैर्देशि कज्जलै- रिति परिणमन्कन्दर्पाग्निर्विभक्त इवाभवत् ।। २३ ।। युगलमगलतर्षोत्कर्षे तरूत्पलशोभयोः। पटविघटनादुर्वोः पूर्वं प्रिये परिपश्यति । श्रुतिकुवलयं दीपोच्छिश्यै निरास यदङ्गना ज्वलति रसनारोचिर्दपि तदाप निरर्थताम् ॥ २४ ॥ मधुमदमसौ सौभाग्यं तत्प्रियानुनयं स च प्रतिषविरतिं साऽन्वक्तापं स मानविमाननाम् । स्मररसमसौ स व्रीडामोकं स चापि विदग्धतां दयितहदयस्वीकारं सा पुपोष मृगीदृशाम् ॥ २५ ॥ 210,Ms are for at PS i for at 23b,M forte 24 M3 omits; a NR för sina 25bM कृत्कोप for अबक्ता - मानावेधूननाम् to मानविमाननान, EN मुक्ति for मोक