पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः ज्वलितमदनाङ्गारे तन्न्यासतो जघनस्थले सपुलकजलः पत्युः पाणिर्विलीन इवाभवत् ॥ १५ ॥ विपुलपुलके बिभ्रत्योष्ठौ चुचुम्बिषया चलौ निभृतनयनन्यासं प्रेम्णा दिलोकयति प्रिये। सममभिमतप्रेक्षातृष्णां त्रपां च समेतया न करकुसुमं क्षिप्तं दीपेन चोज्झितमङ्गणे ॥१६॥ त्रुटितगुणता सोत्कम्पाभिः कराङ्गुलिभिः कृता चिरतरमपि भ्रान्त्वा तन्व्या न कञ्चुकसन्धिषु । झटिति विहिता लब्धोच्छ्वासं स्तनाद्वितयेन सा कृतमिह कदा सद्भुत्तैर्नो मनोरथपूरणम् ॥ १७ ॥ न मणितपदैनाङ्गाश्लेषैर्न काचनिरीक्षितै- र्न सुरतगुणैर्न व्याहार्यैरलभ्यत तत्सुखम् । पटु परिमृजन् स्वेनास्येन सुताश्रुकणे दृशौ यदुदितरूषस्तन्व्याः कान्तः किमप्यनुभूतवान् ॥ १८ ॥ रतिपतिधनुर्ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुति रसनारवः ॥ १९ ॥ श्रमजलकणक्लेदाक्लिष्टश्लथाङ्कुरपत्रकं स्मररथधुराचक्राकारभ्रमन्मणिकुण्डलम् । 16e,M3 ज्वलति or ज्वलित 162,M for at EM तृष्णा पारसमेतया मुष्य ऋषी छ सहे. वया 170, M F for fificar Mसद्वृत्त नो for सद्वृत्तनों 188 NT for Mबाक्षि for काक्ष .b,N. सुरमि ior सुरतः । नाप्वाहाः न व्याहार्य M अलपत जन्यत eN-यदुपरि मृजत 16 पटु परिमृजन् d;M Ta for