पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः च्युतिमिव शुचा शङ्कित्वाङ्काञ्च्चुकुज न कोमला मिथुनमिषुभिर्विव्याध क्रमेण न स स्मरो न्यविशत न यन्मानग्रन्थौ न विद्धमभूच्च .. अहमहमिकामत्यां सत्यां शरासनयष्टिकां कुसुमधनुषो यत्नादेणीदृशोऽवललम्बिरे । कथमितरथा क्षीबक्षीवाः सवेपथुभिः पदैः सरकसदनालीलातल्पं ययुर्मच चम्बलः ।। ५ । स्तनकलशयोरर्धोदस्ते तुरङ्गदृशोंऽशुके श्लथयति शनैर्नीनीसन्धिं सकम्पकरं प्रिये। अभिमुखसुखस्वेदक्लेदाञ्जडा मणिमेखला समजनि न तत्प्रेम त्यक्तं यदीपदपीर्पीष्यया स्मरसुखसखी नासावीर्श्या निना कलहेन या न खलु कलहः सोऽन्योन्यं यः प्रमादनवर्जितः। प्रसदनविधिर्नासौ यूनां न येन विलिन्थिो ३६ अनुनयगुरुर्गोष्ठीबन्धो मुखासवसम्पदां शपथशिबिरं विश्रब्धानां धियां प्रथमानिय अविनयवचोवादस्थानम पुरन्ध्रिषु प्रपथे मदविलसितस्यैकाचार्यश्चिरं रतिविभ्रमः । ८ ५५ रतिकृति मते मायनिद्रां पुरोऽर्पितचुम्बना पुलकपयसा मत्वा तत्त्वं मुखापहतानना कृतकशयितो निग्राह्योऽसीत्युदीयं कलं वधू- व्रणितमधरे दत्त्वा दन्तैरपूरयत् स्पृहाम्।।9।। Bere is UN मरया for अल्लो समय नया Mere forma d. Ma loro