पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकम् । दयितमभितस्तासुत्कण्ठां विवव्रुरनन्तरं झटिति झटिति त्रुट्यन्तोऽन्त स्तनांशुसन्धयः । चटुषु चटुले गाढाश्लेषिण्यपाररते प्रिये यदविदितवत्प्रादुर्भूतं महार्धकृत्रिमम् । किमपि मणितं केनाप्यन्तर्व्यधाप्यत कामिनी मिथुनमथने तद्ब्रह्मास्त्रं बभूव मनोभुवः ॥११॥ मुहुरविशदा विश्रम्भार्द्रा मुहुः स्मृतमन्यवो मुहुरसरलाः प्रेमग्रह्वा गुहुर्मुहुरस्थिराः । वितथशपथोपालम्भाज्ञा मुहुर्मधुरा मुहुः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः ॥१२॥ जघनवसनं मोक्तुं पाणेः प्रियस्य विसर्पतः स्मरविवशया सभ्रूमेदं करेण सकम्पया। शिथिलशिथिलं नार्या नीवी न्यरुध्यत केवलं मुकुलितबलीविन्यासेन प्रवेशपथः कृताः ॥ १३॥ वदननिहिते ताम्बूलांशे श्रिते रतिबीजतां कुवलयदशः पत्युर्जज्ञे स रागतरुस्तदा । किसलयमुचो यस्य च्छायामुपाश्रितयोस्तयों र्विषमविषमः कार्त्स्न्यैनास्तं गतो विरहक्लमः ॥१४॥ वदनशशिना स्पर्शे शीतादिवागतवेपथु: स्तनयुगलके भ्रान्त्वा तुङ्गे निलीन इव श्रमात् । OMन पाइल्सामना for'पावनलागता. THAN अशान्त OF अपार Mनधास्यत:or अवतः 12,M3 oraits2N for * 19,MS omits; e,No: form d, gwfox forgon