पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्गः गुणग्रहोत्पीडनयुज्यमानश्रोणीपटाग्रप्रस्फुटदृश्यनाभि । नखांशुकल्माषितनीविबन्धं बबन्ध काञ्चीं जघने धनोरूः ॥३०॥ शुद्धेन सद्वृत्तगुणान्वितेन निगूहनेवारसता सलीलम् । पुरन्ध्रिदोष्कन्दलिकास्वसञ्जि पत्येव गाढं वलयव्रजेन ॥३१॥ ररास रम्यं रशना शनैर्यत् तदा तदेवाजनि जृम्भमाणम् । नितम्बशय्यारसिकस्य नार्याः प्रबोधतूर्यं मकरध्वजस्य ।। ३२ ।। आलम्बि मञ्जूज्वलशिञ्जितेन नतभ्रुवो नूपुरमण्डलेन । उन्माथिनो मन्मथकुञ्जरस्य विशालं शृङ्खलपाशकश्रीः ॥३३॥ प्रियोत्सुकाया जघनेन कञ्चयाः कण्ठेन हारस्य विरुद्धबन्धे । मिथो रतानन्दमित्र प्रदातुं कृतो विसर्गः स्वपरिच्छदस्य ।। ३४ ॥ तिरस्क्रियायाः परिहारहेतोर्ज्योत्स्नाकृतायाः शरणं प्रपन्नाम् । दधुः सरोजश्रियमङ्विलग्नां नार्यो नवालक्तकविग्रहेण ॥ ३५ ॥ मृगीदृशामङ्गलतानुषङ्गिलावण्यलक्ष्मीपिहितप्रमेण । यथावदप्याकलितेन तासां स्फुटा न लेभे प्रतिकर्मणा श्रीः ॥३६॥ अस्मिन् क्षणे कामिषु तीव्रकाममनोरथाध्वक्षणसङ्गतेषुः । ता मेनिरे भारमिवाङ्गभूषां सह्यान्तराया हि न रागवृतिः ॥ ३७॥ सख्यै वदन्ती प्रियवृत्तमेका मूकापि सङ्केतमगाञ्चिरेण । कथा हि विश्वासिनि रागभाजां प्रियार्थगर्भा न परैति निष्ठाम् ॥ ३८ ॥ सखीकथाकौतुकिनं नतभ्रूरन्वङ्निषण्णं दयितं विवेद । सस्मेरवक्राभिमुखस्थितालीकनीनिकान्तःप्रतिविम्बदृश्या ।। ३९ ।। विधूतदीपं भवने भ्रमन्त्या स्थित्वा चिरं तल्पमथाश्रयन्त्या । मुहर्गवाक्षेक्षितमारगवीथ्या प्रत्यैक्षि कुच्छ्राद्दयिता कयापि ॥ ४० ॥ 3003,N युद्धमान for युज्यमान नाभिः नामि 10M वृत्ततया for वृत्तमुजा TbN मनोरणातक्षम for मनोरथावक्षण 381.Napk for 10a,Maya for faget