पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निपीतसन्ध्यामदिरारसायां निद्राजुषि क्षीबतया क्षपायाम् । कुमुद्वतीं चुम्बितुमात्तकम्पो विम्बच्छलेनोपससर्प चन्द्रः ॥ २० ॥ कदम्बधूलीधवलेन धाम्ना समेधयन् कैरवकोरकाणि । मनोभिदः पुष्पशरस्य सख्युश्चक्रेऽस्रसंधानमिवोडुराजः ॥२१॥ अथाददे तत्क्षणमात्रानिघ्नविमृष्टरात्रिक्षयखेदिनीभिः त्वराश्लथग्रन्थिालद्विभूषं प्रसाधनश्री प्रियवल्लभाभिः ।। २२।। प्राणेशदूतीप्रणयावाक्यप्रमोदपर्याप्तिविहासिनीभिः । दधे तदा दृष्टिभिरेव तासां विलासकर्णोत्पलमण्डनश्रीः ॥ २३ ।।.. रतत्वरावेशसकम्पपाणिविन्यासशैथिल्यधरैर्वधूनाम् । रतौ पुरः पातमिवामृशद्भिर्नास्थायि गाढं कबरीषु पुष्पैः ॥२४॥ हारावली गाढतरप्रियाङ्गसङ्गे विधत्ते व्यवधिं क्रुधेव । औत्सुक्यकम्पोच्छ्वासितैः स्तनाग्नैरामुच्यमाना नुनुदेऽङ्गनानाम् ॥ २५ ॥ अवन्धि तामिः कठिनावकृष्टसन्धानसुत्राङ्कितपाणिशास्त्रम् । उच्छ्वासिपीनस्तनपूर्यमाणः कृच्छ्रात् त्रुटत्कञ्चुककोणसन्धिः ॥ २६ ॥ संलापयन्त्या दयितस्य दूतीं वध्या विभूषां विनिवेशयन्त्याः प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया तु ॥ २७ ॥ बिम्बच्छलेन स्मरवासगेहे तन्व्याः कपोलेऽवततार चन्द्रः। जगज्जिगीषोन्मिषितस्य सख्युः सभाजनायेव मनोभवस्य ।। २८ ॥ आबिभ्रती बभ्रु बभौ नतभ्रूः कालीयकीयं तिलकं ललाटे। निमग्ननिःशेषनवस्मरेषुस्वर्णज्वलत्पुङ्खमुखाङ्कितेव ।। २९॥ 20. M9 omits; o Md for 3 22 MJsomnlts; all form for Fas w Me for large 24MN:विजिवरा रतवरा. CN To: for at 25b,MY मुधैव for व 26b, gnet for ure; CM3 mars for