पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः विषयविशेष भेदपरिणामगुणागुणयो- र्नहि जगतः स्वभावसमवायि समुन्मिषितम् ।। ३६ ॥ इत्युद्वृत्तसमुद्धतान्धतमसव्याधूतविश्वस्थितौ कल्पापायमहामयेऽपि सहसा ममा तमिस्रामुखे । ध्यात्वाग्रे शिवशेखरोदयमनुद्विग्नैव तस्थौ प्रजा प्रत्यासन्नसुखोदयो हि न मनः क्लिश्नाति दुःखोद्गमः ॥ ३७॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये दिनान्तवर्णनो नाम एकदशः सर्गः॥ 36,MS omite; bM विधिवदुधाकृताभिसरोकाधि- यस्तरबू: N विधिवदुपास्ताभिसरणोकपियस्तु EN परिणामि for परिणाम d, Martior era 37त्याचात सयस