पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

पर्याणान्तःपीडनमन्योरुविहारा राज्ञ्यः कूजन्नूपुरमश्चादवतीर्य । संप्राविक्षन् वर्षवरालम्बितहस्ताः शुद्धान्तेषु प्रत्नपलिक्नीपरिवाराः ॥ १८॥ राजस्त्रीणां सत्तनवालक्तकरक्तैः स्पृष्टः पादैः पद्मपलाशोपमरूपैः । आसीदद्रिः पुष्कलसस्यौघमिरेण व्यक्तं हर्षोदश्चितरोमाञ्चवपुःश्रीः ॥ १९॥ आलोक्योरञ्चनि बेहङ्गममङ्ग ग्राम्यस्साशायुक्तकृतप्रेषणमाजः । कोटेरन्वग्वीथि वृथाच्यायितशूलं श्रान्ताः श्रेण्या वैवधिका बीवधमूहुः ॥२०॥ क्रोधाविद्धो लुण्ठितसंतुष्ट्या दुःखान्यः* क्रान्तावासः कोऽपि मुजरसहिष्णुः । अत्रामोथैः सस्मितसेनाजनष्टः स्कन्धावारं व्याकुलफूत्कारविरावः ॥२१॥ सन्धौ सिन्धो सेतुसमासक्तकपीन्द्रव्यस्तक्षुभ्यक्ष्माधरलीला तुलयद्भिः । कासाराणां साररसानाभवगाढुं गाई क्लान्तैर्वारि महेभैरवतेरे ॥ २२ ॥ आलिङ्गन्ती स्फारितया पुष्करकोटथा प्राणालं श्रीप्रस्तुततोयसुतिचक्रस्य । इस्तैरम्भापूरणपीनस्थ बढेक्षामासुः कुक्षिमिमा फूत्कृतसारैः ॥ २३ ॥ स्फारं स्फारं प्रस्फुरतीं पल्वलपाने तर्षोत्कर्षात्तारतरां कृष्टनिविष्टाम् ।। अन्तर्नासं सन्ततिमार्ता शफरीणां त्रस्तः क्षोभान्मङ्क्षु निरष्ठीवदिभोऽग्रे॥२४॥ जिघ्रश्नम्भासंभृतवन्यद्विपगन्धक्रूरक्रोधोद्रोधचलत्कुञ्जकबाटः । स्वेदोदञ्चत्सेचकमास्फालितहस्तस्तीरे तत्वमास्थित नादं गजराजः ॥ २५ ॥ मातङ्गानां व्याकुलवारिबुडितानामत्युत्तुङ्गाः पिङ्गरुचः पुष्करदण्डा! सूत्काराम्भा केसरसाराः सरसीषु प्रापुः प्रौढोत्कुलिततानोत्पललीलाम् ॥ २६ ॥ तोये मनस्योइलमालोल्बणसीधोः पीलोः पीनाभोगमृतः कुम्भयुगेन । कावेरी या तत्क्षणमालक्ष्यत मृष्टाभ्युद्गतचारूच्चकुचेव* ॥२७॥ उद्धूयोच्चैः साचिकराग्रोद्वलनाभिः पूलं पीलुः पल्वलधासस्य जघास । अद्रिद्रोणीवरगम्भीरगलाग्रश्वभ्रादभ्रभ्रान्तविसारो‌द्गतगर्जम् ॥ २८ ॥192ME.जवा for नवा- &M'S AR for trin in M 20,21, Missing in M3 291;MS for a Ma: for 240.Mara for IT IN M3. 961,MS तीर्थ चाफ्लनोद द्विजराजः 266, Met: for avel: 27 Missing in M3