पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः जिघ्रन्तः क्ष्मामस्तपरिष्कारखलीनाः खेलोदञ्चद्वालघयः स्वेदसमुन्नाः । मन्दं मन्दं मान्दुरिकैर्गायनसक्तै बिल्वं व्यामायाममकृष्यन्त तुरङ्गाः ।। २९ ।। उत्थाय श्रीवृक्षकलक्ष्मीपरिवृत्तश्चक्रे नातिच्छेदमुखस्फारितधोणः । देहोद्धातं क्रूरखुरन्यासनिमग्नक्ष्मापीठोधत्पादसमुद्गाधिकमुद्रम् ॥ ३० ॥ प्रौढप्रोथग्रन्थिगुणाक्षिप्तखलीनैरश्वारूढा रक्षिभिरारादवतेरुः । मुद्गाहारा स्नातुमुदञ्च पक्षध्मानत्रासचलाक्षं सरसीषु॥३१॥ आप्लुत्योचैः सिन्धुषु सन्तेरुरथाश्वाः क्षोभश्लिष्यत्संकुलशैवालसरोजैः । आसिञ्चन्तस्तीरतटोर्दीरनपोढक्रीडालोलालङ्कृतिखण्डैरिव गात्रैः ॥ ३२ ॥ चेरूर्द्रोणी कोटरकीर्णन् यवसौधान् उद्धामा.. रबन्धुरितांसाः। .......परावृत्तविसर्पानाकारास्तासक्तशकृन्मक्षिकमश्वः ॥ ३३ ॥ त्रासायासं पत्ति कुतोऽप्यन्यतरेश्वे संरम्भेणोदस्तसमस्तत्रिककूटाः । अश्वश्रेणीष्वत्र विविष्टित समंसारु... ...न्धरवाधाम्नि चचाल* ॥३४॥ तीर्ण कीर्ण कर्णसुखास्यध्वनिवासं ग्रीवां चञ्चत्काञ्चनसंन्यासमुदस्य । औज्झीदश्वो निश्वसितं फूत्कृतवातोदस्तायस्तग्रोथपुटोत्थप्रतिनादम् ॥ ३५॥ युद्धाविद्धोद्धृतकुटीकुक्कुटकूटं प्रेङ्खत्प्राज्यव्राजिकजीर्णोर्जितपक्षि । कूजत्कीरं लोलललल्लावकलीलं चक्रुर्नर्मक्रीडनकं राजयुवानः ।। ३६ ।। दृष्टौ दृष्टाः सोऽकृत कान्त्या कमनीयो ऽमन्दानन्दा नैव नृपानीकनिवेश । तत्सौन्दर्यं साधुगुणाविष्टमदीनं तृप्यन्त्युच्चैर्येन न चक्षूंषि जनानाम् ।। ३७ ॥ विद्याधरा विदधतः कटकस्य सेवां सत्कारिणीं न खलु ते तत्पुस्तदानीम् । सारः सतां सततमेष सुजन्यलामो यत्सक्रियां प्रकटयन्ति गृहागतानाम् ॥ ३८॥ 30a, M.T for it in MS 810, Mute for the lasotine. 33:34, Missing in M3 370,M3 गुणाकृष्टयतीन्दाम् or: गुणाविष्टमदीन dM #lok MARATHI R 8327