पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

उट्टङ्कन्तः कुट्टितकूटैः स्वरटङ्कैरङ्केष्वद्रेर्द्रावितसारङ्गतुरङ्गाः। भूम्ना भूभृत्यश्वमुखीं वीक्ष्य समक्षं हर्षोत्कर्षान्नर्तमिवोद्वृत्तमकार्षुः॥९॥ पर्याणोग्रोत्कीर्णनियन्तारमनीचैरारोहन्तं सोत्सुकमश्वं प्रमुकायाम् । तस्थौ सादी सा च कषापातविधूतं दुद्रावोनं प्रग्रहमन्या परिवश्य ॥१०॥ जातायत्तावेल्लपताकाकदुलीकैरावल्गद्भिः सानुषु रेजे गजराजैः । शैलाभ्याशाभ्यागतपूजोचितभूमृत्सत्कारव्यानम्रचलच्छृङ्गशिरःश्रीः ॥ ११ ॥ सूत्कारेण प्राज्यतरेण द्विरदानां सद्यः श्रोत्रातिथ्यकृता विद्रुतनिद्राः। सिंहाः सैन्यं मूञ्छितमाभुज्य दृशोऽद्रौ स्थानं रोर्बु बन्धुरताबन्धु बबन्धुः ।।१२।। नेमिखानारूढधनौषध्वनिशङ्काः केकावन्तः कीर्णकरालोच्छ्रितपिच्छाः शोभा बन्चर्भूपतिसंभोगसुखार्थ शैलश्रीभिः संभृतवेशा इव केशाः ॥ १३ ॥ क्रान्तस्कन्धाः पाकपुरस्कारसहलै प्राप्ताः पूर्व प्राणिवधायासवपूर्णः। धृष्टयै कृष्टाश्मान्तकमारालिकलोकैः कृत्यारम्भ सासु माहानसमूहुः ॥१४॥ आक्रोडेक्त्तुङ्गतुलामण्डपदण्डस्कन्धोदनान् बन्धुरमुग्रन्थिगुणोषान् । मत्त्वा लिटान चन्दनवृक्षेषु महाहीन यष्टयाकृष्टान् दृष्टिविलोले व्यपनिन्युः ।।१५।। वस्त्रबातव्युष्टवधूविश्रमवासं कृष्टालान्य पौरपृथक्प्रस्तुतवस्त्यम् । ..मन्दुरमन्द्रै* चक्रुः सैन्यान्याशु निवेशं शिविरस्य ॥१६॥ गुप्तं मीलगोपुरमध्यर्गलवर्गैः प्राकाराग्रोल्लङ्घनलव्याङ्गणमार्गाः । त्रस्तक्रन्दद्गोपकुलं केऽपि कुटीरं तत्रत्यानामावसथार्थ व्यपजहुः ॥ १७ ॥9d,M3 वृत्त for नत दृशोऽद्रों 108,M3 पाधाण for पर्याण ,M योद्धं for रोद्ध C,M3 faci (ra) for Tin M 14,Not fougd in Mz. 2,M39 for å 155 M for orto 118, M3. floras CM कार्शा (काश्या) लिष्यन वर्णक tor bM आवल्लद्रि: for आवलाद्धिः मरवा मिष्टान् चन्दन b,MS सातुभिः for सानुषु 16,It is fingimentary and missing in M3 e,Ma ङ्गाजित for पूजोचितः 17a,MS सुप्तं for गुप्त; M3 बचों for वोः dM वलqr for बलच्छुक O,MS अस्तुः कृल्यस्था कुखक कोऽपि 12M सीत्कार for सूत्कार a,MR परिच: for व्यपज : ,M3 मूर्जितमासुज्य द्वंशाद्रौ for मूच्छितमाभुज्य