पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

इत्थं तास्ताक्ष्माधरवस्तुस्तुतिगर्भाः श्रुत्वा श्रध्या विश्रुतविद्याधरवाया। शैलोत्सङ्गश्रीपरिभोगस्पृहयालुः स प्रास्ताचीन संस्तुतमाक्रीडविहारम् ॥१॥ क्षोणीक्षोदः क्षमापतिविश्वावशफारसक्षोमक्षुण्णो धामनवधा दमजत् । बिभ्रद भूभृद्भरिविमर्दातुललीलापीडोडीनो डामरभूविम्बविडम्बम् ॥ २॥ अद्रिातायातविकम्पिद्रुमबाहुः सेना सा चोदस्तरजोराजिदुकूला । इत्यन्योऽन्य कम्पपराङ्गं घटमानौ प्रास्ताविष्टामिष्टवदुचैः परिरम्भम् ॥ ३ ॥ दानोदामस्सन्दजुधो गन्धगजेन्द्राः श्लिष्यन्तोऽधा माधरराजस्य विरेजुः । स्थेवस्थान बन्धुमनीकोद्वहनाथ पृथ्वीपृष्ठे प्रष्ठविवृद्धाः इव पादाः ॥ ४॥ वैरागत्यानन्तचमूचक्रमहिझो धूलिवातावाहिकसारैर्निरसारि । ते दुग्धाब्धेर्नियति लोकस्य विवृद्धामालोकेच्छां त्रिच्छिदुरुचैःश्रवासि प्राक् ॥ ५॥ संक्रान्तस्त्राकारकरालाः स्फटिकोवींर्गसिर्व पश्यदधोऽन्यद्विपशङ्कम् । नासास्कोटस्फालितनि?षविषाणक्रोधायस्तं हास्तिकमस्ताङ्कुशमासीत् ॥ ६ ॥ शुष्मा क्षोदं मुद्भुजां पादसमूहरुधम्याद्रिव्योमविसर्पिस्फाटिकानाम् । पूषोष्माणं रोडुमिवाम्भोदवितानं तेने भक्तथा भूपतिशुद्धान्ववधूनाम् ॥ ७॥ अर्कज्योतिहानि महानीलशिलोत्थं पक्ष्मप्रान्तातिथ्यमयो तथ्यमवाप्य । सान्द्रच्छायाराजि रजो जातमभीक्षण राजखीणामजनमक्षुण्णकमक्ष्णाम् ॥ ८॥bM3 श्राव्या विस्त for अव्या विश्रुतं TAM तस्य नास्ताः