पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विभर्ति भूरत्र वनं करालं कालीयकामानलतापमिद्धम् । काली शमन्ती रमणस्य कण्ठे कालीयकामानलतापमिद्धम् ।। २८ ।। आकर्ण्य वा विकलकोमलकिन्नरस्त्री- गीतक्रियां श्रवणबोधितरथ्यरङ्गम् । नश्यनिमेषमुनिमण्डलदृष्टि दृष्टः प्राप्तोऽच दीर्घयति वासरमुष्णरश्मिः ॥ २९ ॥ इह पल्वलचारिणां रखे विषरोमन्थकषायतारसात् । जलधेरधिकः परोऽम्भसा विषरो मन्थकषायतारसात् ॥ ३०॥ मन्दस्सन्द सुन्दरविद्याधरनारीगीतखानं बन्धुरमाकर्ण्य रसेन । नानातालन्यासयुताः शिक्षितुमुरिभ्यस्यन्तीवप्रतिनादैरिह दर्यः ॥३१॥ सरति मरुति नाम्बुदसखनैः कलममणिशशाङ्ककासारता। विरहमिह न सोढुमत्रोकसत् कलममणिशशाङ्ककासारता ॥ ३२ ॥ सुरशोषया विकल- 'करचालधारया। मदनाभियानसमरागतान्तया भुवि भाति शूरशवरश्रियाप्ययम् ।। ३३ ।। इह वहति सरिति संश्रितनलदमयन्तीरतारसेवाविरलम् । स्थितयुवमिथुनास्य तटी नलदमयन्तीरतारसेवाविरलम् ॥ ३४ ॥ नर्मल्यप्रतिफलितस्फुटन्दुरागाः शर्वयां मरकतरत्नसानुभागाः । कल्हारोच्छसितसर समूहभासो भृङ्गाणां विदधति विप्रलम्भमस्मिन् ॥३५॥ गुण्यात्मैष गिरिविनोपकरणैः प्रस्नौति शालिश्रिय केदारेषु मदारसत्कुररया कारानलिन्यासतः ।28a,MI करार्थ for कराल CMS Tht for rent 29b,M3 रथ्यरंग: for रयर C,M पश्यन् for नश्यन् 300, MS for for fort CM शरो for परों Sta,M3 मुल्यस्वन्य for: मन्दस्मन्द d.Mमप्रति for पर्वत 33 M3 crits this 350M स्फुटयेरुसार for सुटेन्दुराया!