पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

परिजेषु मनिषादलब्धशक्तिः कम्पारवाशकलवादरतोरणेषु ॥ २२ ॥ कुतनन्दनाङ्गन्दभलं क्षमया शतमाहितं शुभविभागहनम् । वृतदक्षिणांसमभिजातरुचि प्रणमन्त्यमुं जिनामेवेह जनाः ॥ २३ ॥ को नाम नातिथिरिहाश्रमकन्यकानां वाचा रमेत मधुरखरयारसेन । सर्वेषु शान्तिरूचितेति न धर्मवृत्ता बाचारमेतमधुरवश्यारसेन ॥ २४ ॥ अस्योत्सनासमणिप्राकटमूर्तेः स्वं पश्यन्त्यचारूणि चामीकरवमे। खासुन्दर्यः कल्पितुमाकल्पमनल्प रत्नादर्श मालमित्येव वहन्ति ॥ २५ ॥ स्फुटयति कटकोवारस्य विभ्रत्करौषं विषदनमवसन्ना दीप्रभोपत्यकामाः अपि मदयति सृजनतापसी पुष्पितेऽस्मिन् विषदनमवसमा दीप्रमोपत्यकामाः ॥२६॥ मन्दारमन्दिरपुरन्दरनन्दनो:- मन्दीकृताद्विरमन्दरकन्दरश्रीः । उत्कन्दकुन्ददलसुन्दरसिन्धुवार- सन्दोहसान्द्रमकरन्दमदोषमास्ते ॥ २७ ॥EM.सर्वेष्ट for सर्वेषु 20M बलविनि for वतिन hd खi for रखा : शकबला at botti a,M3: सरया for स्वरया placea; whileM varies between 25b,M3, is snggested. सुखा and शकलना AM A for which this suggested. 23bRMS गत for शत 26a Meaning for site

24AM नातिथिमिहा o नातिथिरिहा

bM गत्य for प्रत्यः bM मधुर tor मधुर