पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पानां वहते तथा परिमलान्यस्मिन् वहन्तः कृता केदारेषु मदारसत्कुररथा कारानलिन्यासतः ॥ ३६॥ दृष्ट्वा कुविलाश्रवात श्रवती विभ्राणोऽयं सानुमरन्ध्रः पुरन्ध्रः । शुद्धः शुद्धातश्चियं संविधत्ते कोऽ...... कामनोज्ञोल्लसल्लासहंसाना काननं प्राप्य लीलासहं सानवः । विभ्रते हारिता हासदामालया रम्यया शालिनां हासदामालया ॥ ३८ ॥ अविघटितविकटदलपुट...... स्फुटधवलकमलकुहरचलदलि। त्वदभिगमनरसरभसतरलित- प्रकटनयन इ. वहति रुचमयम् ॥ ३९ ॥ यो पां पृषजुरुदकास्य --- रसिकाङ्करराजिरेणुः । अस्मिन्पलिन्यपि यतो नति वासन्तहासरसिकाकुरराजिरेणुः ॥ ४० ॥ वृष्टिच्छेदाशंसिचलारखण्डलचाप- प्रान्तित्रासायासपरिम्नापितपिच्छान रलच्छायोच्छ्रायसमाच्छादितमेघः प्रावृदकालेजप व्यथयत्येष मयुरान् ।। ४१ ॥ अमुं निदानं विदुरायतीनां नेह प्रभावाश्छिदुरा यतीनाम् । अताडनैः कार्मुकमाविलेषु -माविलेषु ॥४२॥363,M प्रस्तौति for प्रस्नोति bM काराकवि० for कारानलिंक CMS कस्मिन् यिस्मिन् 37MS omits this. ProbM बलि चल्दाल 40;M3 ocite this: 41 M3 eta for te 2,M3 for 42 M3 omits.