पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सराजनिभानोध विराजि राजकम् । प्रवल प्रसेनजिद् ध्रुवमश्राव(ण)विश्रुतोऽभुना ॥ ३१ ॥ वास्पदमचतक्षम दधतं. बन्धुरजातरूपताम् । तिमापुरलता नलं परितस्तं परिवार्य अभृतः ॥३३॥ बै कुलिशाप्रकुष्ठनप्रथमाचार्यकमेति यहपुः । मेष्यति तस्य मेधतां न सुखेनाश्मनदश्मके शरः ।। ३३ ।। शोभितशौर्यशालिना न स भव्यव्यवसायसंपदा। सेव वियुज्यतेतरामविषादेन निषादभूभृता ॥ ३४ ॥ देवसुरन्ध्रमद्रकद्रुमसौवीरबकश्रुतैर्नतः । गुणरिव समभिःखरैरविनष्टास्य च गीयते सभा ॥ ३५ ॥ । तत्र निरस्तसंप्लवैचिरचिन्त्यत्वमुपागते गुणैः । शन्तु परीप्समीप्सितस्थितये युष्मदुपाययुक्तयः ॥ ३६॥ नाय मनो महीयसां युगपत् क्रोधतितिक्षयोः क्षमम् । अभयदाधिविरोधिनी सममेवासमशोचिरम्भसी ॥३७॥ चरोपचितान् प्रियोचितान् कुलकीयात्मसुहृत्वबान्धवान् । सहापहारयेत् ॥ ३८॥ दुपायतया तु कश्चन द्विषदोकस्तव शासनात्पुरः। पूसंप्लवजिष्णुभूभुजां परमात्र खलु दूतभारती ॥ ३९ ॥ हितं हितशंसि पुण्यतो भवता साहसिकेकवृत्तिना। स साम समाहितः सम न महानुग्रहमाशु अस्यते ॥ ४०॥me is Louna iu tha first line. 3 it occurs after 28. प्राषिताम् for रूपता hits परितक्तः गीयते EMAM प्रमदति for प्रविमन्यु 38 M3 omits this: 391 तदुपायभियान o त्वदुपायतया तु tor:- this तदुपान्तमियांतु is suggested: 40d,M3 शस्यसे । मस्यते