पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्ग:

क्षममेव पुनः कथां तु न - नीतिविमर्शदर्शिनीम् (*)। नहि जातु भवन्ति भङ्गुरा मतिभूयस्त्वविवेचिताः श्रियः ॥१९॥ विजयाय [भ]हाय संगमः। न (स) हि नैति विपत्तिबन्धुतां निपुणामात्यपरिष्कृतो नृपः ।। २० ॥ स सखा सुखदुःखयोः समो विजयी शौर्यभुजः प्रजाभुजः । अहितान्वि ___रिक्शास्त्रसंस्कृतैः ॥२१॥ कियदप्यत एव वो वयं प्रतिमासानुगति दिदृक्षवः (*)। उचितं हि पदे प्रिया(र्थि)नामभिधातुं हितसंहितं वचः ॥२२॥ घटिताङ्गमुपायकीलि(ता) रोन्मता (*)। पुरुराज्यपदाधिरोहणे नयनिःश्रेणिरुपैतु हेतुताम् ॥ २३॥ विजयस्य परं पदं नयस्तमयो मन्त्रपरिष्कृतं जगुः । स धिया सुधियः समेधते कल्यते ॥२४॥ वशितां परमं परीप्सया क्रमसाध्येऽपि विधौ विवित्सतः । किमसांप्रतमप्रपश्यतो निविशन्ते यदसून् विपत्तयः ॥ २५ ॥ गुणचक्रविचारचारिणीचरचर्या महीभुजो विजिता चार्णनमेखलाक्षितिः ॥ २६ ॥ न विभाति निरुद्यमो नयो न नयातिकमकृत्पराक्रमः । परमेति हि सिद्धिरिद्धता नयगर्भव्यवसायसाधिता ॥ २७ ॥ दधते नियतं जिगीषवो भुवमम्भोधिपरिष्कृतां हृदि मनसः कथमन्यथा जये विजयन्ते निखिलं महीतलम् ।। २८ ।। तदिहानविधौ विधुन्वता नृपते धैर्यधुरं - सुनयक्षेत्रपरिचयः क्षणात् ।। २९ ।। सकलैरपि नो भवद्विधैर्न परीक्ष्याः प्रतिपक्षसंपदः । कुपथा अबलात्तरंकिता वरिवस्यास्ति महीभुजे-32 M3 omits 30 M is corrupt in od