पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यदिवान्तिकमार्तिकंप्रिया (प्रता)* न पथि स्थास्यति तावके तदा । न नयान्नपदर्शनान्मनः स्थितिमत्यूर्जितराजिराजकम् ।। ४१॥ स्फुटया प्रकटीकृताशयः स बभौ भीष्मकभूभुजो गिरा। शरदेव विशारदश्रिया नृपचन्द्रोऽथ परं‌ प्रसे‌दिवान् ॥ ४२ ॥ उपाय चिन्त्यतां नयमार्गोऽतिनिरर्गलागमः । विकटांसविशङ्कटो मम स्थित एवायमतोऽन्यथा भुजः ॥४३॥ बदतीति समं समाहिते विधिवन्मन्त्रमुदुष्म भीष्मके। सम_______ कृशितक्रोधविष मनोऽभवत् ।। ४४॥ न च तस्य रजस्विता तदा ददृशे हर्पलतैव तु व्यभात् । प्रगतानुगतप्रकाशिनी ध्रुवमीहरू महतां हि भारती ॥४५॥ अवसाददुरासदं सदा स समालोक्य चिरं स्वतेजसा । अकिरत् करणीयकोविदे नयदिग्दर्शिनि दर्शक दृशम् ॥ ४६॥ स समग्रसुखावह वहन्नथ तस्मै सयमानमाननम् । द्विषतः पुरि इत्यमीयिवान् निविशस्वेति निदेशमादिशत् ॥ ४७॥ नृपशासनमातिशासनं स पर लाभममन्यताहतः । इयमुज्ज्वलतानुजीविनः समये संस्मृतिमेति यत्प्रभोः ॥४८॥ स चिरस्य निरस्य तत्सदो जनितज्योत्कृति सत्कृतः कृती । ववृते विवृतद्युतिर्दिशं चरितुं चित्रशिखण्डिमण्डिताम् ।। ४९ ॥ अत्रान्तरे नृपमुपेत्य विचित्रबाहु- र्विद्याधरो मलयकूटसटीकुटीरः । प्रीतेरयाचत तमात्मपुरे प्रयाणं प्रेम्णः फलं खलु परस्पररम्यगोष्ठी ॥ ५० ॥41d,MS स्मित for स्थिति 42,M3 R for Win for 43, 44 M3 omits these. 45a,M जबस्विता for रजस्विता d,M रभसागर for ध्रुवमीद "46b,M8-लोच्य tor लोक्य 473,MS असमग्र for सममयः स समय suggestad. . CM मृत्यः tor दूत्य