पृष्ठम्:कपीनामुपवासः.pdf/6

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः ।


चिरप्रलीनोऽपि स सम्प्रदायो
नूनं भवद्भिः परिपालनीयः ।
धर्मव्यपाये हि मृगत्ववादः
प्रवार्तितोऽस्मासु भवेन्निरूढः ॥ १२ ।।


तात्कालिकं क्लेशमतः सहद्भि-
र्निधीयतां धीः स्थिरधर्ममार्गे ।
एकादशी श्वो भविता तदानी
मुपोष्य धर्मे प्रथमं कुरुध्वम् ॥ १३ ।।


शाखामृगाणामिति चक्रवर्ती
निषिच्य कर्णेष्वमृतं कपीनाम् ।
सन्तोषचिह्नैर्बहुधोपलक्षै-
स्तेषां प्रहृष्यन् विरतो बभूव । १४ ।


कीच्कारसान्द्रां प्लुतभेददृश्यां
तस्यार्हणां प्रेममयीं प्रवाचः ।
कृत्वोपवासे कृतनिश्चयास्ते
मुदा ययुर्मानुषसाम्यहृष्टाः ।। १५ ।।