पृष्ठम्:कपीनामुपवासः.pdf/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः ।


किन्तावदस्मासु न विद्यते य-
न्मनुष्यजातेरवरा भवेम ।
किंवा मनुष्येष्यधिक चकास्ति
यतः प्रकृष्येत मनुष्यवर्गः ॥ ८ ॥


इतीरयित्वा गिरमर्थयुक्तां
तूष्णीं भवन् वानरवावदूकः ।
वाग्मित्वदर्पोद्धतधीरमन्दं
सभां समन्तात् क्षणमालुलोके ।। ९ ।।


स्वोत्कर्षवाचा विकसन्मुखानां
प्लवङ्गमानां विविधाङ्गहारैः ॥
प्रोत्साहितोऽसौ प्लवगाधिराजः
प्रीतः पुनर्धीरमुवाच वाचम् ॥ १० ॥


तदद्य मान्याः परिचिन्तयध्वं
धर्मषु शाखैरुपदर्शितेषु ।
मनुष्यवर्गस्य यथाऽधिकार-
स्तथा किमस्मत्कुलजस्य न स्यात् ॥ ११ ॥