पृष्ठम्:कपीनामुपवासः.pdf/4

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः


कैलासकम्पप्रथितप्रभावं
लङ्केश्वरं यः क्रिमिवच्चकर्ष ।
निलीय विद्धो रघुनन्दनेन
कस्मिन् कुलेऽजायत सैष वाली ॥४ ॥


उदन्वदुल्लङ्घनलब्धवर्णो
लङ्कापुरीदाहलसत्प्रतापः ।
श्रीमान् नवव्याकरणप्रवीणो
जज्ञे हनूमान् स च कुत्र वंशे ॥ ८९ ।।


नेिबन्धितोऽब्धौ रघुपुङ्गवेन
यस्याख्यया सेतुरिह प्रसिद्धः ।
आचढ्वमाहो कपिवंशवृद्धाः
सोऽयं नलः कुत्र बभूव वंशे ॥ ६ ॥


किमद्य सर्वैर्गणितैर्महद्भि-
र्ये नः कुलालंकृतयो बभूवुः ।
विवक्षितं किञ्चिदिदं वदामि
विधाय कर्णे विमृशन्तु सन्तः ॥ ७ ।।