पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/389

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६ ।]
४८७
शशाङ्कवतीलम्बकः १२ ।

येन हि संदिष्टमेतत्तेनान्यथा कथम् । सुतापहारे स बली युद्धे त्यक्त्वा गृहं व्रजेत् ॥ १०९
य च किं कुर्यात्प्राप्तस्यापि गृहं स ते । प्रीतिस्तु तत्र यातस्य भवेत्तेन समं तव ॥ ११०
Iऽग्रे स च स्यान्नः स्नेहेन दुहितुः पुनः । नेच्छयविधिनोद्वाहं तेनैवं वक्ति तत्त्वतः ॥ १११
गमनं तत्रेत्युक्ते श्रुतधिना तदा । साधु साध्विति तत्रोचुः सर्वे श्रद्धाय तद्वचः ॥ ११२
गाङ्कदत्तस्तानवोचत्सर्वमस्त्वदः। किं तु तातं विनाम्बां च विवाहो मे न रोचते ॥ ११३
तातयोः कश्चिदाह्वानाय व्रजत्वितः । बुद्ध च तदभिप्रायं करिष्यामो यथोचितम् ॥ ११४
वान्स संमद्य पित्रोः पार्श्व स्वमन्त्रिणम् । तत्रस्थ एव व्यसृजद्वीरो भीमपराक्रमम् ॥ ११५
तत्रायोध्यायां पुरि राजा स तत्पिता । कालेनामरदत्तस्तज्ज्ञातवांस्तस्य लोकतः ॥ ११६
दत्तस्य कृतं देशनिर्वासनप्रदम् । विनीतमतिना मिथ्या राजपुत्रस्य पैशुनम् ॥ ११७
फुमात्रिणं कोपातं निहत्य स सान्वयम् । पुत्रनिर्वासनोदग्रदुःखकष्टमगाद्दशाम् ॥ ११८
च पुरीबा तस्थावायतने हरेः। राजा स नन्दिग्रामख्ये चरन्दरैः समं तपः ॥ ११९
थते चिरात्तस्मिन्स चारावेदितागमः । अयोध्यां प्राप वाताश्ववेगानीमपराक्रमः ॥ १२०
मपश्यदुद्विग्नां गतराजसुतां पुरीम् । रामप्रवासवैधुर्यकष्टं पुनरिवागताम् ॥ १२१
त्रस्य पृच्छद्विती पौरैर्धेतोऽथ सः । तन्मुखाच्छूतवृत्तान्तो नन्दिग्रामं ततो ययौ ॥ १२२
ष्टसुतोदन्तसोत्सुकं महिषीयुतम् । ददर्शामरदत्तं तं तपःक्षामतनं नृपम् ॥ १२३
पादपतितः कृतकण्ठग्रहं नृपम् । पृष्टोदन्तमवोचत्स सात्रं भीमपराक्रमः ॥ १२४
मृगाङ्कत्तेन सूनुना ते स्ववीर्यतः । सा शशाङ्कवती देव कर्मसेननृपास्मजा ॥ १२५
Iहश्च देवेन विना देव्या च सर्वथा । न तस्य पितृभक्तस्य शोभनः प्रतिभासते ॥ १२६
न विसृष्टोऽहमिहैवागम्यतामिति । विज्ञापनाय धरणिन्यस्तमूर्धा सुतेन वः ॥ १२७
माणो युष्मांश्व स काश्चनपुरे स्थितः । शबराधिपतेर्देव राज्ञो मायाबटोर्रहे ॥ १२८
दानीं च वृत्तान्तमित्युक्त्वा देशनिर्गमात् । आरभ्य सोऽटवीवासवियोगविषमायतम् ॥ १२९
कर्मसेनीयसंध्यन्तं विविधानृतम् । कृत्तं स्वप्रभुवृत्तान्तं जगौ भीमपराक्रमः ॥ १३०
वा सुतकल्याणे स राजा जातनिश्चयः । तदैवामरदत्तः स्वं हर्षात्प्रस्थानमादिशत् ॥ १३१
इढः समं देव्या राजभिः सचिवैश्च सः । सहस्त्यश्वबळः प्रायात्पुत्रं प्रत्युत्सुकस्ततः ॥ १३२
रेव च स प्राप दिवसैरविलम्बितः । शबराधिपदेशस्थं सुतस्य कटकं नृपः ॥ १३३
व च तस्याने समलै राजभिः सह । मृगाङ्कदत्तो निरगासवयस्यश्चिरोत्सुकः ॥ १३४
दूरानुरगाद्वतीयस्य पादयोः । गजावरूढस्य पितुर्मातुश्च निपपात सः ॥ १३५
ङ्गितः स च पितुः शरीरेण भुजान्तरम् । मनोरथेन हृदयं बाष्पैश्चापूरयदृशौ ॥ १३६
प्याश्लिष्य सुचिरापश्यन्ती तं मुहुः सुतम् । भूयो वियोगभीतेव न मोक्तुमशकचिरम् ॥ १३७
प्यमरदत्तं तं सदेवीकं नृपाः प्रभुम् । मृगाङ्कदत्तसुहृदस्त ख्यातास्तदानमन् ॥ १३८
जा सापि तद्देवी दंपतीविधुरेषु तान् । सहायानेकपुत्रस्य स्नेहादभिननन्दतुः ॥ १३९
बटोः प्रविश्याथ राजधानीं विलोक्य च । स शशाङ्कवतीं तत्र तां पादावनतां स्नुषाम् ॥ १४०
प्राभृतो देव्या तया च स्नुषया सह । निर्णयामरदत्तः स्वे कटके वसतिं व्यधात् ॥ १४१
न च तत्र पुत्रेण सह सर्वैश्च राजभिः । गीतवादित्रनृत्तैस्तन्निनाय ससुखं दिनम् ॥ १४२
च लब्धयशसा कृतिनं तेन सूनुना । मृगाङ्कदत्तेनात्मानं भाविना चक्रवर्तिना ॥ १४३
व कर्मसेनेन राज्ञा तेन सुमेधसा । दूतो मृगाङ्कवत्तस्य संमत्रयात्र व्यसृज्यत ॥ १४४
नुज्जयिनीं तावदिमां नैवागमिष्यति । तत्प्रेषयिष्याम्यनैव सुषेणाख्यमहं सुतम् ॥ १४५
शाङ्कवतीं तुभ्यं विधिवद्भगिनीं निजाम् । दास्यत्यतो नाविधिना सा विवाह्या त्वयानघ ॥ १४६
नेहानुरोधश्चेदिति तं संदिदेश च । लेखे दूतमुखे चास्य राजसूनोः स भूपतिः ॥ १४७