पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः। भर्तुः सपद्याश्वहरं पानं चोपानयत्सती ॥
क्तवतोः सापि बुभुजे सोऽथ तपतिः। पर्यङ्कशयनं भेजे तया साकं द्वितीयया ॥
[य रतिक्रीडासुखं निद्रां जगाम सः । आशा च भाय स तस्य पादसंवाहनं व्यधत ॥
या साप्यनिद्रेव तस्याभूच्छयने प्रिया । दृश्चैतत्तौ विप्रपुत्रौ तस्थावूचतुर्मथः ॥
i स्यादचतीयैतरपादसंवाहिकामिमाम् । एतस्य किल पृच्छाबः सर्वे ह्यचिकृता अमी ॥
|र्याथ तौ यावदाद्यां तामुपसर्पतः । यशोधरं तयोस्तावद्वितीया सा ददर्श तम् ॥
य शयनात्पयुः सुप्तस्योद्दमचापला । तमुपेत्य सुरूपं सा मां भजस्वेत्यभाषत ॥
स्वं परदारा मे तवाहं परपूरुषः । तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत्पुनः ॥
शानां शतेनाहं संगता किं भयं तव । न चेटप्रत्येषि पश्यैतदङ्गुलीयशतं मम ॥
मङ्गुलीयं हि हृतमेकैकतो मया । इत्युक्त्वा स्वाञ्चलात्तस्मायडुलीयान्यदर्शयत् ॥
यशोधरोऽवादीत्संगच्छस्व शतेन वा । लक्षेण वा मम त्वं तु माता नाहं तथाविधः ॥
नराकृता तेन सा प्रबोध्य पतिं क्रुधा । यशोधरं तं सं २थं जगाद रुदती शठा ॥
पाप्मना सुते त्वय्यहं ध्यंसिता बलात् । तच्छुत्वैव स उत्तस्थौ खङ्गमाकृष्य तत्पतिः ॥
श्या सा सती भार्या तं गृहीत्वैव पादयोः। अँब्रवीन्मा कृथा मिश्या पापं शृणु चचो मम ॥
" । पापया दृष्ट्वा स्वपाश्वत्थितया हठात् । अथितोऽयं वचो नास्याः साधुस्तत्प्रत्यपद्यत ॥
मम त्वमित्युक्त्वा यदनेन निराकृता । प्राबोधयदमर्षात्त्वां वधायैतस्य कोपतः ॥
' मसमझे च रात्रिष्विह तरौ स्थितः । हृताङ्गुलीयका भुक्ताः शतसंख्याः प्रभोऽध्वगाः ॥
भ|चनभयान्मया चोक्तं न जातु ते । अद्य त्वत्पापभीत्यैवमघाच्यमहमब्रवम् ॥
चलेऽङ्गुलीयानि पश्यास्याः प्रत्ययो न चेत्। न चैष मे सतीधर्मो यद्भर्तर्यनृतं वचः ॥
वप्रत्ययायेमं प्रभावं पश्य मे प्रभो। इत्युक्त्वा भस्म चक्रे सा तरुं तं क्रोधवीक्षितम् ॥
दृष्टं च पुनस्तं पूर्वाभ्याधिकं व्यधात् । तदृष्ट्वा स चिराद्भर्ता तुष्टस्तामुपगूढवान् ॥
स च द्वितीयां तां छित्त्वा नासां कुगेहिनीम् । अङ्गुलीयानि संप्राप्य तद्वस्नन्तात्स तपतिः ॥
|म किल तं दृष्ट्वाध्ययनपाठकम् । यशोधरं भ्रातृयुतं सनिर्वेदो जगाद च ॥
निधायैते रक्ष्यामीष्यीवशासद् । तथाप्येषा न शकित पापैका रक्षितुं ; मया ॥
कः स्थिरीकुर्यात्को रक्षेच्चपलां स्त्रियम् । साध्वी यदि परं स्वेन शीलेनैकेन रक्ष्यते ॥
ता सा भर्तारं रक्षत्युभयलोकयोः। यथानया शापवरक्षमयाद्यास्मि रक्षितः ॥
सादात्कुलटसंगमोऽपगतो मम । न चोपनतमत्युगं सद्विप्रवधपतकम् ॥
श्रुत्वा स तमप्राक्षीदुपवेश्य यशोधरम् । आगतौ स्थः कुतः कुत्र व्रजथः कथ्यतामिति ॥
यशोधरस्तस्मै स्ववृत्तान्तं निवेद्य सः । विश्वासं प्राप्य पप्रच्छ तमप्येवं कुतूहलात् ॥
स्यं महाभाग यदि तद्रुहि मेऽधुना । कस्त्वमीदृशि भोगेऽपि किं च ते जलवासिता ॥
त्वा धूयतां वनमीत्युक्त्वा स पुरुषस्तदा । जलवासी स्ववृत्तान्तमेवं वक्तुं प्रचक्रमे ॥
"द क्षिणो देशः कश्मीराख्योऽस्ति यं विधिः । स्वर्गकौतूहलं कर्तुं मद्यानामिव निर्ममे ॥
विस्मृत्य कैलासश्वेतद्वीपसुखस्थितिम् । स्वयंभुवौ स्थानशतान्यध्यास ते हराच्युतौ ॥
ताजलपूतो यः करविद्वज्जनकुलः । अजेयश्छलदोषाणां द्विषतां बलिनमपि ॥
भवशर्माख्यो ग्रामवासी किलाभवम् । द्विजातिपुत्रः सामान्यो द्विभार्यः पूर्वजन्मनि ॥
ॐ कदाचित्संजातसंस्तवो भिक्षुभिः सह । उपोषणाख्यं नियमं तच्छास्त्रोक्तं गृहीतवान् ॥