पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुलट पापा पड़तायय पातिव्रता । खण्डितस्यापि तस्येदृक्प्रभावो नियमस्य मे ॥
जातिं स्मरामि यद्यच रात्रैौ भोगा ममेदृशाः। यदि नाखण्डयिष्यं तदिदं स्यान्मे न जन्म तत् ॥
इत्याख्याय स्ववृत्तान्तमतिथी तावपूजयत् । स मृष्टभोजनैर्दव्यचनैश्च भ्रातरावुभौ ॥
ततोऽस्य स सती भार्या पूर्ववृत्तमवेत्य तत् । विन्यस्य जानुनी भूमाविन्ठं पश्यन्त्यभाषत ॥
भो लोकपालाः सत्यं चेदं साध्वी पतिव्रता । तदम्बुवासमुक्तोऽद्य स्वर्गे यावेष मे पतिः ॥
भूत्युक्तवत्यामेवास्यां खाद्विमानमवातरत् । तदारूढौ च तौ स्वर्ग दंपती सह जग्मतुः ॥
भसाध्यं सत्यसाध्वीनां किमस्ति हि जगत्रये । तौ च विभ्रौ तदालोक्य विस्मयं ययतुः परम् ॥
त्वा च रात्रिशेषं नः प्रभाते स यशोधरः । लक्ष्मीधरश्च विप्रौ तौ भ्रातरौ प्रस्थितौ ततः ॥
यं च निर्जनारण्ये वृक्षमूलमवापतुः। जलप्रेप्सू च तस्मात्तौ वृक्षाच्छुश्रुवतुर्गिरम् ॥
विग्नौ तिष्ठतं तावदहमद्य करोमि वाम् । स्नानान्नपानैरातिथ्यं गृहं मे ह्यागतौ युवाम् ॥
त्युक्त्वा व्यरमद्वान् जज्ञे तत्रम्खुवापिका । अथोपतस्थे तत्तीरे विचित्रं पानभोजनम् ॥
हमेतदिति साश्चर्यं ततस्तौ द्विजपुत्रकौ । स्नात्वा वाप्यां यथाकाममाहाराद्यत्र चक्रतुः ॥
तः संध्यामुपास्यैतौ यावत्तरुतले स्थितौ । तावच्छ कान्तः पुरुषस्तरस्तस्मादवातरत् ॥
चाभिवादितस्ताभ्यां विहितस्वागतः क्रमात् । उपविष्टो द्विजातिभ्यां को भवानित्यपृच्छद्युत ॥
सः स पुरुषोऽवादीत्पुराहं दुर्गतो द्विजः । अभूवं तस्य मे जाता दैवाच्शृमणसंगतिः ॥
वैरतदुपदिष्टं च जातुत्रतमुपोषणम् । शठेन सायं केनपि भोजितोऽस्मि बलात्पुनः ॥
हे खण्डितात्तस्माद्रताजातोऽस्मि गुह्यकः। पूर्ण यद्यकरिष्यं तदभविष्यं सुरो दिवि ॥

  1. मयोक्तः स्वोदन्तो युवां कथयतं तु मे । कुतो युवां किमेत च प्रविष्टौ स्थो मरुस्थलीम् ॥

छुवा सोऽब्रवीत्तस्मै स्ववृत्तान्तं यशोधरः । ततस्तौ ब्राह्मणौ यक्षः पुनरेवमभाषत ॥
ध्रुवं तदहं विद्याः स्वप्रभावाद्ददामि वाम् । कृतविद्यौ गृहं यातं विदेशभ्रमणेन किम् ॥
युक्त्वा स ददौ ताभ्यां विद्यास्तौ च तदैव ताः। तत्प्रभावाज्जगृहतुः सोऽथ यक्षो जगाद तौ ॥
जामिदानीं याचेऽहं भवस्य गुरुदक्षिणाम् । युवाभ्यां मकृते कार्यं व्रतमेतदुपोषणम् ॥
प्रभिभाषणं ब्रह्मचर्यं देवप्रदक्षिणम् । भोजनं भिक्षुवेलोयां मनसः संयमः क्षमा ॥
रात्रं विधायैतर्पणीयं फलं मयि । पूर्णत्रतफलं येन दिव्यत्वं प्राप्यामहम् ॥
चिवान्विनम्राभ्यां ताभ्यां यक्षस्तथेति सः । विप्राभ्यां प्रतिपन्नार्थस्तत्रैवान्तर्दधे तरौ ॥
चप्रयाससिद्धार्थं प्रहृष्टौ भ्रातरावुभौ । रात्रिं नीत्वा परावृत्य स्वमेवाजग्मतुर्गुदम् ॥
ख्याय स्ववृत्तान्तमानन्द्य पितरौ निज । उपोषणव्रतं तत्तौ यक्षपुण्याय चक्रतुः ॥
त्य स गुरुर्यशो विमानस्थो जगाद तौ । युष्मत्प्रसादाद्देवत्वं प्राप्नोऽस्युत्तीर्थं यक्षताम् ॥
त्मार्थमिदं कार्यं युवाभ्यामपि तद्दतम् । भविता येन देवत्वं देहन्ते युवयोरिति ॥
रेणार्थाविदानीं च वरान्मम भविष्यथः । इत्युक्त्वा स विमानेन कामचारी ययौ दिवम् ॥
यशोधरो लक्ष्मीधरश्च भ्रातरावुभौ । कृस्वा व्रतं तत्प्राप्तार्थविद्यावास्तां यथासुखम् ॥
धर्मप्रवृत्तानां शीलं कृच्छेऽष्यमुञ्चताम् । देवता अपि रक्षन्ति कुर्वन्तीष्टार्थसाधनम् ॥
वसन्तकाख्यतकथाद्भुतविनोदितः। वत्सेश्वरसुतः प्रेप्सुः स शक्तियशसं प्रियाम् ॥
रसमये पित्रा समाहूतस्तदन्तिकम् । नरवाहनदत्तोऽथ ययौ स्वसचिवैः सह ॥
नुरूपं भुक्त्वा च तत्र सायं स्वमन्दिरम् । वयस्यैः स निजैः साकमाययौ गोमुखादिभिः ॥
तं गोमुखो भूयो विनोदयितुमब्रवीत् । श्रूयतामिममन्यं वो देवाख्यामि कथाक्रमम् ॥
द्वलीमूखो नाम परिश्व ” स्मरामः । भ्र। --- ॥