पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाक्षिपन्नित्यं फलानि स तथैव च । शिशुमारो रुतं चक्रे जज्ञे सख्यं ततस्तयोः ॥
अहं तटस्थस्य जलस्थो निकटे कपेः। शिशुमारो दिनं स्थित्वा स सायं स्वगृहं ययौ ॥
श्री तस्य भार्या च सदा विरहदं दिवा । कपिसख्यमनिच्छन्ती मान्द्यघ्याजमशिश्रियत् ॥
प्रेये किमस्वास्थ्यं तव केन च शाम्यति । इत्यार्तस्तं स पप्रच्छ शिशुमारः प्रियां मुहुः ॥ १
अपृष्टापि यदा न सा प्रतिवचो ददौ । रहस्यखा सखी’ तस्यास्तदा तं प्रत्यभाषत ॥
न कुरुषे नेच्छत्येषा तथाष्यहम् । ब्रवीमि विबुधः खेदं जनानां निहुते कथम् ॥
दृगस्य भार्यायास्तवोत्पन्नो महगदः। विना वानरहृत्पद्मयूपं न शममेति यः ॥
स प्रियासख्या शिशुमारो व्यचिन्तयत् । कष्टं वानरहृत्पङ्ग कुतः संप्राप्नुयामहम् ॥
करोमि चेद्दोहं कपेस्तकि ममोचितम् । सख्या किमथवा भार्या प्राणेभ्योऽभ्यधिकप्रिया ॥
च्य स्वभार्या तां शिशुमारो जगाद सः । तीनयाम्यखण्डं ते कपिं किं दूयसे प्रिये ॥ १
स्वा स ययौ यस्य मित्रस्य निकटं कपेः। कथाप्रसङ्गमुत्पाद्य तमेवमवदत्कपिम् ॥
में न सखे दृष्टं गृहं भार्या च मे त्वय । तदे हि तत्र गच्छावो विश्रमयैकमप्यहः ॥
यत्र नान्योन्यं गृहमेत्य निरर्गलम्। प्रहश्यन्ते न दाराश्च कैतवं तन्न सौहृदम् ॥
तार्थं जलधाबवतार्यावलम्ब्य च । वानरं शिशुमारस्तं गन्तुं प्रववृतेऽत्र सः ॥
तं तं स दृष्ट्वा च वानरश्चकिताकुलम् । सखेऽन्यादृशमद्य तुंवां पश्यामीति स पृष्टवान् ॥ १
नाथ पृच्छन्तं मत्वा हस्तस्थितं च तम् । प्लवंगमं जगादैवं शिशुमारो जडाशयः ॥
| से स्थिता भार्या सा च पथ्योपयोगि माम् । याचते कपिढ्पञ्च तेनाद्य विमनाः स्थितः ॥ ११
स वचस्तस्य कपिः प्राज्ञो व्यचिन्तयत् । हन्तैतदर्थमानीतः पापेनाहमिहामुन ॥
श्रीव्यसनाक्रान्तो मित्रद्रोहेऽयमुद्यतः । किं वा दन्तैः स्वमांसानि भूतग्रस्त न खादति ॥ १
चिन्त्य च प्राह शिशुमारं स वानरः । यद्येवं तत्त्वयैतन्मे किं नोक्तं प्रथमं सखे ॥
अयं स्वमादाय हृत्पङ्क त्वत्प्रियाकृते । वासोदुम्बरवृक्षे हि तदिदानीं मम स्थितम् ॥
। शिशुमारस्तमातें मूर्वोऽब्रवीदिदम्। तद्धेतदात्नयैहि त्वमुदुम्बरतरोरिति ॥
याम्बुधेस्तीरं शिशुमारः पुनः स तम् । तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ॥ १
|रुह्य वृक्षानं शिशुमारमुवाच तम् । गच्छ रे मूखी हृदयं देहद्भवति किं पृथक् ॥
मोचितो ह्यरमा न चानैष्याम्यहं पुनः । किमत्र न श्रुता मूढं गद्भाख्यायिक त्वया ॥ १६
रोमायुसचिवः सिंहः कोऽपि वने कचित् ॥
खाखेटकायातेनात्र भूयेन केनचित् । आहतो हेतिभिर्जीवन्कथमप्याविशद्वहम् ॥
शतं गते तस्मिन्राज्यनाहरनिःसहम् । तच्छेषामिषवृत्तिः सन्गोमायुः सचिवोऽभ्यधात् ॥ १
किं यथाशक्ति नाहारं चिनुषे प्रभो । सीदत्येव शरीरं ते समं परिजनेन यत् ॥
स सृगालेन तेन सिंहो जगाद तम् । सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं कश्चित् ॥ १
कर्णहृद्यं भक्ष्यं प्राप्नोमि चेदहम् । तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ॥
न कुतोऽपि त्वं गत्वा गर्दभमाशु मे । इत्युक्तस्तेन गोमायुः स तथेति ययौ ततः ॥
लान्तिके लब्ध्वा रजकस्य स गर्दभम् । प्रीत्येवोपेत्य वक्ति स्म दुर्बलः किं भवानिति ॥ १३
तोऽस्मि रजकस्यास्य भारं वहन्सदा । इत्युक्तवन्तं च खरं तमुवाच स जचुकः॥
बहस क्लेशमेहि त्वां प्रापयाम्यहम् । वनं स्वर्गसुखं यत्र खरीभिः सह वर्धसे ॥
। स तथेत्युक्त्वा गर्दभो भोगलोलुपः। वनं सिंहस्य तस्यागात्तेन गोमायुना सह ॥