पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वान् च । भाख्थाभमाननदतुं मूखः प्रत्ययमात्मनि ॥
कंचिद्दरिद्रं गृहिणी चण्डी मूर्वमभाषत । प्रातः पितृगृहं यास्यभ्युत्सवेऽस्मि निमज्ञिता ॥
तत्त्वयोत्पलमालैका नानीता चेत्कुतोऽपि मे । तन्न भार्यास्मि ते नापि भर्ता मम भवानिति ॥
ततस्तदर्थं रात्रौ स राजकीयसरो ययौ । तत्प्रविष्टश्च कोऽसीति दृष्ट्वादृच्छयत रक्षकैः ॥
चक्राह्वोऽस्मीति च बदन्यद्वा नीतः प्रगे स तैः । राजाने पृच्छयमानश्च चक्रवाकरुतं व्यधात् ॥
ततः स राज्ञा कथितः स्वयं पृष्टोऽनुबन्धतः। मूर्घः कथितवृत्तान्तो मुक्तो दीनो याङना ॥
कश्चिच्च मूढधीर्वेद्यः केनाप्यूचे द्विजन्मना । ककुदं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय ॥
एतच्छुत्वाब्रवीद्वैद्यो दश देहि पणान्मम । दामि ते दशगुणान्साधयामि न चेदिदम् ॥
एवं कृत्वा पणं तस्माद्धृहीत्वा तान्पणान्द्विजात् । स तं स्वेदादिभिः कुञ्जमरुजस्केवलं भिषक् ॥
चशकस्पष्टयितुं ददौ दशगुणान्पणान् । को हि कुछजमैकर्ते शय्यादिह मानुषम् ॥
सायैवमशक्यार्थप्रतिज्ञानविकथनम् । तदीशैमूढमानैः संचरेत न बुद्धिमान् ॥
              इति भद्रमुखास गोमुखाख्यासचिवान्मुग्धकथां निशम्य रात्रं ।
              नरवाहनदत्तराजपुत्रः सुमतिः प्रीतमनास्तुतोष तस्मै ॥
              अभजच स तत्कथाविनोदाच्छनकैः शक्तियशःसमुत्सुकोऽपि ।
              शयनीयमुपागतोऽथ निद्रां सवयोभिः सहितो निजैर्वयस्यैः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके षष्ठस्तरङ्गः।


_____


सप्तमस्तरङ्गः ।


र प्रातः प्रबुद्धस्तां स शक्तियशसं प्रियाम् । नरवाहनदत्तोऽत्र ध्यायन्व्याकुलतां ययौ ॥
डुवाहावधेः शेषं मासस्य युगसंनिभम् । मन्वानो न रतिं लेभे नवोढोकेन चेतसा ॥
दुङ गोमुखमुखातनेद्दत्तस्य पितान्तिकम् । बरसराजः स्वसचिवान्प्राहिणोत्संबसन्तकान् ॥
रौरवात्तथैर्ये च तस्सिवसेश्वरात्मजे । विदग्धो गोमुखो मी वसन्तकमुवाच तम् ॥
राजमनस्तुष्टिकरीमार्यवसन्तक । विचित्रां कांचिदाख्याहि कथामभिनवामिति ॥
। वसन्तको धीमान्कथां वक्तुं प्रचक्रमे । मालवे श्रीधरो नाम प्रख्यातोऽभूद्विजोत्तमः ॥
पद्यते स्म तस्य ते सदृश यसजा सुतौ । ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधरोऽनुजः ॥
घनस्थौ च तौ विद्यप्राप्तये भ्रातरावुभौ। देशान्तरं प्रतस्थाते सहितौ पितृसंज्ञया ॥
पंथि व्रजन्तौ च प्रापतुस्तौ महाटवीम् । अजलामतरुच्छायां संतप्तसिकताचितम् ॥
यन्तौ परिश्छान्तावातपेन तृषा च तौ । एकं सफलसच्छायं सायं संप्रापतुस्तरुम् ॥
तस्य तरोत्रैकां वापीं पृथगबस्थिताम् । शीतलस्वच्छसलिलां कमलामोदवासिताम् ॥
यां स्नात्वा कृताहारौ पीतशीताम्बुनिधुतौ । शिलापट्टोपविष्टौ च क्षणं विश्राम्यतः स्म तौ ॥
तं गते रबौ संध्यामुपास्य प्राणिनां भयात् । नेतुं निशां भ्रातरौ तौ तमारुरुहतुस्तरुम् ॥
मुखे च तत्राधो वाप्यास्तस्माज्जलान्तरात् । उच्छन्ति स्म पुरुषा बहवः पश्यतोस्तयोः॥
चाशोधयत्कश्चिद्भमिं तां कश्चिदालिपत् । कश्चिच्च तत्र पुष्पाणि पञ्चवर्णान्यवाकिरत् ॥
वकनकपर्यङ्कमानीयात्र न्यवेशयत् । कश्चित्तस्तार तस्मिंश्च तूलिकां प्रच्छदोत्तराम् ॥
वपुष्पाङ्गरागादि पानमाहारमुत्तमम् । आनीय स्थापयामासुरेकदेशे तरोस्तले ॥
| वपीतलात्तस्मादूपेण जितमन्मथः । उदगापुरुषः खङ्गी दिव्याभरणभूषितः ॥
मस्तत्रासनासीने फुप्तमाल्यानलेपनाः । सवें एप्रिलर स्तम् * =- ---.A--> ॥