पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्टास्ते सुहृदो दुष्कृतास्पदम् । असंतोषं जहुः कस्य सत्सङ्गो न भवेच्छुभः ॥ १८६
धश्च देवेदानीं निशम्यताम् । पुमान्कश्चिज्जलं पातुं तडागमगमद्युवा ॥ १८७
हस्थस्य स्खचूडस्य पक्षिणः । सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ॥ १८८
त्वा तद्रहीतुं प्रविवेश तम् । तडागं न च तत्प्राप दृष्टनष्टं चले जले ॥ १८९
त्र जळे स तस्पश्यन्प्रविश्य तत् । पुनः पुनस्तडागाम्भो जिघृक्षुर्नाप किंचन ॥ १९०
दृष्टोऽथ पृष्टो निन्ये गृहं जडः । तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ॥ १९१
ज्ञानैर्मुह्यन्येबमबुद्धयः । उपहास्याः परेषां च शोच्यः स्वेषां भवन्ति च ॥ १९२
महमूर्ववृत्तान्तोऽत्र निशम्यताम् । कस्याप्युष्ट्रोऽवसन्नोऽभूद्भारेण वणिजोऽध्वनि ॥ १९३
केचिदुष्टं गत्वान्यमानये । क्रीत्वाहं योऽस्य करभस्याधं भारादितो हरेत् ॥ १९४
वस्त्रपेटास्वेतासु न स्पृशेत् । अम्भश्चर्माणि युष्माभिस्तथा कार्यमिह स्थितैः ॥ १९५
स्थाप्य भृत्यांस्तस्मिस्ततो गते । वाणिज्यकस्मादुन्नम्य प्रारेभे वर्षितं घनः ॥ १९६
था नाम्भः पेटचर्माणि संस्पृशेत् । इति नः स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ॥ १९७
पेटाभ्यस्तैस्ते तान्यभ्यवेष्टयन् । चर्माणि तेन वत्राणि विनेशुस्तेन वारिणा ॥ १९८
सकलो वस्रौघो नाशितोऽम्भसा । इत्यागतोऽथ स वणिक्कुक्रुद्धो भृत्यानभाषत ॥ १९९
कापेटाचमाभिरक्षणम् । दोषस्तत्र च कोऽस्माकमिति तेऽपि तमभ्यधुः ॥ २००
श्यन्ति वस्त्राणीति मयोदितम् । वस्त्राणामेव रक्षार्थमुक्तं वो न तु चर्मणाम् ॥ २०१
न्यकरभन्यस्तभारो वणिक्ततः । स गत्वा स्वगृहं भृत्यान्सर्वस्वं तानदण्डयत् ॥ २०२
या मूर्तीः कृत्वा विपर्ययम् । नन्ति स्वार्थे परार्थं च तादृग्दति चोत्तरम् ॥ २०३
मुग्धः संक्षेपेण निशम्यताम् । क्रीणाति माध्वगः कश्चित्पणेनाष्टाचपूपकान् ॥ २०४
षड्भुजे तावन्मेने न तृप्तताम् । सप्तमेनाथ भुक्तेन तृप्तिस्तस्योदपद्यत ॥ २०५
7 जडो मुषितोऽस्मि न किं मया । एष एवदितो भुक्तोऽपूपो येनास्मि तर्पितः ॥ २०६
वृथैवान्ये मया हस्ते न किं कृताः। इति शोचन्क्रमातृप्तिमजानजहसे जनैः ॥ २०७
॥ २०८
हैं वणिजा मूर्धः केनष्यभण्यत । रक्षेस्वं विपणीद्वारं ऋणं गेहं विशाम्यहम् ॥ २०९
तेऽस्मिन्वणिजि द्वारपट्टकम् । विपणीतो गृहीत्वांसे दासो द्रष्टुमगान्नटम् ॥ २१०
|तो दृष्ट्वा वणिजा तेन भसितः। त्वदुक्तं रक्षितं द्वारं मयेदमिति सोऽब्रवीत् ॥ २११
ब्दैकपरोऽतात्पर्यविज़डः । एवं च महिषीमुग्धमपूर्वं शृणुताधुना ॥ २१२
षः कैश्चिद्राम्यैश्रमस्य बाह्यतः । नीत्वा वटतलं भिल्लवाटे व्यपाश्च भक्षितः ॥ २१३
विज्ञप्तो महिषस्वामिना नृपः । ग्राम्यानानाययामास स तान्महिषभक्षकान् ॥ २१४
राजाने मंहिषस्वाम्यभाषत । तडागनिकटे देव नीत्वा वटतरोरधः ॥ २१५
के हत्वा भक्षितः पश्यतो जडैः । तच्छुत्वान्येषु तेष्वेको वृद्धमूर्वोऽब्रवीदिदम् ॥ २१६
स्यस्मिन्ग्रामे न च वटः क्कचित् । मिथ्या वक्त्येष महिषः क हतो भक्षितोऽस्य वा ॥ २१७
स्वामी सोऽब्रवीन्नास्ति किं वटः। तडागश्च स पूर्वस्यां दिशि ग्रामस्य तस्य वः ॥ २१८
स युष्माभिर्भक्षितो महिषोऽत्र से । इत्युक्तस्तेन स पुनर्युद्धमूर्वोऽब्रवीदिदम् ॥ २१९
नास्यस्मद्रामे नाट्यष्टमी तिथिः। एतच्छुत्वा हसन्राजा तमाहोत्साहयजडम् ॥ २२०
नासत्यं किंचिद्वदसि तन्मम । सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ॥ २२१